स्थायित्वं आलिंगनम् : यन्त्रानुवादः हरित-अर्थव्यवस्थां चालयति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यन्त्रानुवादः (mt) एकः प्रौद्योगिकी अस्ति या कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन स्वयमेव पाठस्य अनुवादं करोति । स्रोत-लक्ष्यभाषा-ग्रन्थानां विश्लेषणं कृत्वा तेषां व्याकरणिक-शब्दार्थ-सांस्कृतिक-विशेषताः ज्ञात्वा उच्चगुणवत्तायुक्तानि अनुवाद-परिणामानि जनयति अन्तिमेषु वर्षेषु यन्त्रानुवादप्रौद्योगिक्याः महती प्रगतिः अभवत्, परन्तु अद्यापि तस्य समक्षं केचन आव्हानाः सन्ति, यथा सटीकता, प्रवाहः, शब्दार्थबोधः च येषां अद्यापि अधिकं सुधारस्य आवश्यकता वर्तते परन्तु कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन यन्त्रानुवादप्रौद्योगिक्याः भाषासञ्चारस्य अधिकसुलभं कुशलं च मार्गं मनुष्याणां कृते आनयिष्यति

कुवा कम्पनी लिमिटेडस्य सफलः प्रकरणः यन्त्रानुवादप्रौद्योगिक्याः अनुप्रयोगक्षमतां पूर्णतया प्रदर्शयति। शून्य2 अनुप्रयोगस्य माध्यमेन नागरिकाः कार्बन-कमीकरण-क्रियासु भागं गृह्णन्ति, तदनुरूपं च पुरस्कारं प्राप्नुवन्ति, यत् न केवलं पुनर्जन्म-अर्थव्यवस्थां प्रवर्धयति, अपितु स्थायि-विकासस्य अवधारणायाः समाजस्य मान्यतां अपि प्रवर्धयति "कार्बन तटस्थतायाः" एषा अवधारणा पारम्परिकचीनीसंस्कृत्या सह निकटतया सम्बद्धा अस्ति तथा च पर्यावरणसंरक्षणस्य सामाजिकदायित्वस्य च अनुसरणं कर्तुं जनानां इच्छां प्रतिबिम्बयति

कुवा कम्पनी लिमिटेडस्य मुख्यकार्यकारी सहसंस्थापकः लिन् झोङ्ग्जे इत्यनेन "smarthk jiangsu-hong kong high-quality development cooperation conference" इत्यस्मिन् स्वस्य अनुभवः साझाः कृतः सः दर्शितवान् यत् प्रत्येकं नगरं प्रत्येकं कम्पनी च हरितरूपान्तरणं प्राप्तुं स्थायिविकासं च प्रवर्धयितुं शक्नोति। एतत् पारम्परिकचीनीसंस्कृतौ "नैतिकता" इत्यस्य मूल्यसंकल्पनायाः निकटतया सम्बद्धम् अस्ति तथा च पर्यावरणसंरक्षणस्य सामाजिकदायित्वस्य च महत्त्वं प्रतिबिम्बयति

couva co., ltd. इत्यस्य कार्याणि न केवलं स्थायिविकासस्य प्रवर्धनस्य एकं रूपं, अपितु पर्यावरणसंरक्षणसंकल्पनानां दैनन्दिनजीवने अभ्यासं कुर्वतां जनानां प्रतीकमपि अस्ति। एतादृशानां कार्याणां माध्यमेन वयं न केवलं पर्यावरणस्य उपरि अस्माकं प्रभावं न्यूनीकर्तुं शक्नुमः, अपितु नूतनान् आर्थिकावकाशान् अपि सृजितुं शक्नुमः, नगरविकासे सकारात्मकं प्रभावं च आनेतुं शक्नुमः |.