हुवावे पेटन्ट प्रौद्योगिकी : अग्रणी मुक्तता सह-सृष्टिः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हुवावे इत्यस्य जन्मदिनात् आरभ्य सः सर्वदा प्रौद्योगिकी-नवीनीकरणस्य, मुक्तविकासस्य च मार्गे दृढतया अस्ति । २०२३ तमे वर्षे हुवावे इत्यनेन ३३६,००० तः अधिकानि पेटन्ट्-पत्राणि प्रकाशितानि, ४० नूतनानि पेटन्ट-अनुज्ञापत्रसम्झौतानि च हस्ताक्षरितानि एते आँकडा: बौद्धिकसम्पत्त्याः क्षेत्रे हुवावे-संस्थायाः अग्रणीस्थानं दर्शयन्ति । तथा च एतत् केवलं तस्य प्रौद्योगिकी-नवीनीकरणस्य प्रकटीकरणम् अस्ति यत् हुवावे अपि मुक्ततायाः, साझेदारी-माध्यमेन च सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य विकासं प्रवर्धयितुं प्रतिबद्धः अस्ति।
हुवावे इत्यस्य मुक्तता, साझेदारी-रणनीतिः मुख्यतया पेटन्ट्, मानकेषु, मुक्तस्रोतेषु च प्रतिबिम्बिता अस्ति । १९९५ तमे वर्षे प्रथमं चीनीय-पेटन्ट्-प्रदानात् आरभ्य हुवावे-कम्पनी उद्योगाय बहूनां नवीनपरिणामानां प्रकटीकरणं निरन्तरं कुर्वन् अस्ति । एते उपायाः न केवलं तान्त्रिकक्षेत्रे नूतनविकासस्य गतिं आनयन्ति, अपितु अन्तर्राष्ट्रीयवैज्ञानिकप्रौद्योगिकी-आदान-प्रदानं सहकार्यं च प्रवर्धयन्ति |.
अतः अपि महत्त्वपूर्णं यत्, हुवावे वैज्ञानिकप्रौद्योगिकीप्रगतेः प्रवर्धनार्थं मुक्ततां साझेदारीञ्च महत्त्वपूर्णसाधनं मन्यते, तथा च विश्वे समवयस्कैः भागिनैः च सह निकटसहकारसम्बन्धं स्थापयितुं वैश्विकबौद्धिकसम्पत्तिसङ्गठनानां मञ्चेषु आदानप्रदानेषु सक्रियरूपेण भागं गृह्णाति एतेन न केवलं हुवावे-संस्थायाः अन्तर्राष्ट्रीयप्रतिस्पर्धात्मकतायाः उपरि बलं प्रतिबिम्बितम्, अपितु विश्वस्य प्रौद्योगिकी-उद्योगस्य विकासाय नूतनाः अवसराः सम्भावनाः च आनयन्ति
"मुक्तता साझेदारी च" हुवावे इत्यस्य मूलमूल्यानि न केवलं हुवावे इत्यस्य स्वस्य विकासस्य चालकशक्तिः, अपितु प्रौद्योगिकी-नवीनीकरणं प्रगतिञ्च प्रवर्धयति इति इञ्जिनम् अपि अस्ति । एषा अवधारणा न केवलं हुवावे इत्यस्य स्वस्य प्रगतेः प्रवर्धनं करोति, अपितु वैश्विकप्रौद्योगिकी-उद्योगस्य विकासाय नूतनान् अवसरान् अपि आनयति । बौद्धिकसम्पत्त्याः उपलब्धीनां निरन्तरं साझेदारी आदानप्रदानं च कृत्वा हुवावे इत्यस्य मतं यत् सः सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य विकासं प्रवर्धयितुं शक्नोति तथा च संयुक्तरूपेण उत्तमं भविष्यं निर्मातुम् अर्हति।