बंधकव्याजदरे कटौती: दबावं न्यूनीकरोति वा बङ्कानां लाभं प्राप्नोति वा?
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा व्याजदराणि न्यूनानि भवन्ति तथा तथा बंधकदराणां आवासविपण्ये गहनः प्रभावः भविष्यति। एकतः व्याजदरे कटौती प्रभावीरूपेण निवासिनः वित्तीयदबावस्य निवारणं कर्तुं शक्नोति, गृहक्रयणस्य माङ्गल्याः मुक्तिं प्रवर्धयितुं शक्नोति, सम्पत्तिविपण्यं निरन्तरं स्थिरं कर्तुं च साहाय्यं कर्तुं शक्नोति अपरपक्षे, बङ्काः विशालजोखिमानां सामनां कुर्वन्ति, विद्यमानबन्धकव्याजदरेषु समायोजनेन केचन नकारात्मकाः प्रभावाः भवितुम् अर्हन्ति ।
भिन्नकोणात्, बंधकव्याजदरेषु समायोजनेन भिन्नाः परिणामाः प्राप्ताः:
- निवासिनः लाभं कुर्वन्ति : १. बंधकव्याजदरेषु न्यूनीकरणेन निवासिनः महत्त्वपूर्णाः आर्थिकलाभाः प्राप्ताः । केचन गृहक्रेतारः स्वऋणं पूर्वमेव परिशोधयितुं मासिकं भुक्तिदाबं न्यूनीकर्तुं शक्नुवन्ति, अतः तेषां जीवनस्य गुणवत्तायां सुधारः भवति, पारिवारिकदबावः च न्यूनीकरोति ।
- बैंकानां कृते उत्तमम् : १. विद्यमानस्य बंधकव्याजदराणां समायोजनं एकतः बङ्कानां कृते द्विधारी खड्गः अस्ति, परन्तु अपरतः बङ्केषु तस्य किञ्चित् नकारात्मकः प्रभावः अपि भवितुम् अर्हति
- नीतौ महत्त्वपूर्णां भूमिकां निर्वहति: व्याजदरे कटौतीनिवासिनां वित्तीयभारं न्यूनीकर्तुं शक्नुवन्ति तथा च अचलसम्पत्बाजारस्य पुनर्प्राप्तिं प्रवर्धयितुं शक्नुवन्ति, परन्तु तत्सह, तेषां सामना विद्यमानबैङ्कबन्धकेषु व्याजदरसमायोजनेन उत्पद्यमानानां चुनौतीनां अपि सामना भवति।
नवीन-सेकेण्ड्-हैण्ड्-गृहेषु विपण्यस्य कृते, विद्यमानस्य बंधकव्याजदराणां समायोजनेन अपि केचन परिवर्तनाः भविष्यन्ति । नीतिसमर्थनस्य, प्रबलमागधस्य च कारणेन नूतनगृहबाजारस्य लाभः भविष्यति इति अपेक्षा अस्ति, यदा तु द्वितीयहस्तगृहविपण्ये महत्त्वपूर्णसुधारं आनेतुं अन्ते च संतुलितबाजारविकासं प्रवर्धयितुं च व्याजदरेषु अधिककटाहस्य आवश्यकता भविष्यति।
यथा यथा नीतिनिर्देशाः, विपणयः च परिवर्तन्ते तथा तथा सर्वकारस्य बङ्कानां च बंधकव्याजदरेषु परिवर्तनशीलप्रवृत्तौ निकटतया ध्यानं दत्तुं वास्तविकस्थितीनां आधारेण तदनुरूपं समायोजनं कर्तुं च आवश्यकता वर्तते। सटीकसमायोजनद्वारा एव आर्थिकवृद्धिः सामाजिकस्थिरता च उत्तमरीत्या सन्तुलितः भवितुम् अर्हति ।