फ्रांसदेशस्य राजनीतिः तूफानं प्रेरयति : सुदूरदक्षिणपक्षस्य “राजानिर्मातारः” राजनैतिकसंकटं प्रेरयन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रियसभानिर्वाचने सुदूरदक्षिणपक्षीयः दलः "राष्ट्रीयसभा" प्रमुखासनानि जित्वा अन्यैः दक्षिणपक्षीयदलैः सह गठबन्धनं कृतवान्, अन्ततः फ्रान्सदेशस्य राजनैतिकक्षेत्रे "विभाजित" स्थितिः अभवत् फ्रांसदेशस्य प्रधानमन्त्रीपदस्य उम्मीदवारस्य राष्ट्रियसभामतदानद्वारा पुष्टिः करणीयः इति आवश्यकता नास्ति अन्ततः बार्नियरः राष्ट्रपतिस्य अनुमोदनं प्राप्तवान्, यत् फ्रांसदेशस्य राजनीतिषु नूतनं मञ्चं चिह्नितवान्।
परन्तु अस्य परिणामस्य अर्थः अस्ति यत् सुदूरदक्षिणपक्षीयः दलः "राष्ट्रीयसभा" प्रमुखं राजनैतिकविजयं प्राप्तवान् तथा च फ्रांसदेशस्य राजनीतिषु "राजानिर्माता" अभवत् ।
वामपक्षीयगठबन्धनेन "नवलोकप्रधानमोर्चा" मैक्रोन् इत्यनेन नियुक्तस्य नूतनप्रधानमन्त्रीणां प्रबलविरोधः प्रकटितः गठबन्धनस्य मतं यत् निर्वाचनपरिणामाः "चोरी" इति, अधिकसमर्थनार्थं सप्ताहान्ते कार्यवाही कर्तुं फ्रांसदेशस्य जनान् आह्वयति। समाजवादीदलस्य प्रथमसचिवः फौरे इत्यनेन उक्तं यत् एतेन फ्रान्सदेशस्य राजनैतिकसंकटस्य प्रवेशः भवति, नूतनः प्रधानमन्त्री च राष्ट्रियसभानिर्वाचने केवलं चतुर्थस्थानं प्राप्तवान् इति दलात् आगतः।
सुदूरदक्षिणपक्षस्य अध्यक्षः बर्देरा इत्यनेन उक्तं यत् ते कार्यभारं स्वीकृत्य बार्नियरस्य नीतयः, बजटं, विशिष्टकार्याणि च आधारीकृत्य निर्णयं करिष्यन्ति। परन्तु नेशनल् रैली इत्यस्य नेता मरीन ले पेन् इत्यनेन नूतनः प्रधानमन्त्री विभिन्नराजनैतिकशक्तयः "आदरः" इति बोधयति, ते नूतनसर्वकारेण सह सहकार्यं करिष्यन्ति इति च अवदत्।
फ्रांसराजनीतेः वर्तमानस्थितिः अनेकेषां कृते अशान्तं जनयति । फ्रांसदेशस्य केन्द्रवादी सिनेटरः मार्सेल् इत्यनेन दर्शितं यत् ले पेनस्य कार्याणि फ्रांसदेशस्य राजनीतिषु महत् प्रभावं जनयन्ति तथा च नूतनशासनस्य भाग्यं राष्ट्रियगठबन्धनस्य निर्णयेषु निर्भरं भविष्यति इति सूचितवान्
मैक्रों इत्यनेन आग्रहितं "एकतासर्वकारं" निर्मातुं वामपक्षस्य शान्तिं कर्तुं आवश्यकं बजटकटाहं कर्तुं तथा च सुदूरदक्षिणपक्षस्य मौनं कृत्वा वीथिषु शान्तं स्थापयितुं बार्नियरस्य महती आव्हानं वर्तते।
केचन बार्नियरस्य स्थितिं तस्य क्षमतायाः साहसस्य च परीक्षणस्य अवसररूपेण दृष्टवन्तः । सः ब्रेक्जिट्-वार्तायां जीवितः अस्ति, सावोई-प्रदेशस्य आल्पाइन्-स्कीयर-क्रीडकः इति नाम्ना आगामिषु मासेषु न पतितुं तस्य समान-ग्रीट्-चपलतायाः आवश्यकता भविष्यति
फ्रांस-राजनीतेः भविष्यं अनिश्चिततायाः पूर्णम् अस्ति, हिमयुक्ते सानुनि स्केटबोर्ड इव बार्नियरः यत् कार्यं सम्मुखीकुर्वति, तस्य सफलतायै उच्च-कौशलस्य, धैर्यस्य च आवश्यकता वर्तते