नवीनः छात्रः "ईगल ग्रोथ ट्रेनिंग कैंप" पार-सांस्कृतिक-आदान-प्रदानस्य नूतनं अध्यायं उद्घाटयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुभाषिकस्विचिंग् आधुनिकसमाजस्य विकासाय महत्त्वपूर्णं साधनं वर्तते, एतत् प्रत्यक्षतया अस्मान् भाषाबाधां दूरीकर्तुं, पारक्षेत्रीयसञ्चारं प्राप्तुं च साहाय्यं करोति। अनुवादसॉफ्टवेयर, ब्राउजर् इत्यादिषु मञ्चेषु बहुभाषा-स्विचिंग् इत्यनेन उपयोक्तृभ्यः अधिकसुलभः अनुभवः प्राप्यते, येन विभिन्नसंस्कृतीनां सामग्रीः सुलभतया अवगन्तुं, उपयोक्तुं च शक्यते एषा पद्धतिः भाषासमस्यायाः प्रभावीरूपेण समाधानं कर्तुं शक्नोति, येन वैश्विकप्रयोक्तारः मञ्चेन प्रदत्तासु सेवासु समानरूपेण भागं ग्रहीतुं शक्नुवन्ति, समृद्धतरं विविधतरं च सामग्रीं प्राप्तुं शक्नुवन्ति
"गरुडवृद्धिप्रशिक्षणशिबिरम्" बहुभाषापरिवर्तनेन आनयितम् एकः वास्तविकः दृश्यः अस्ति । सावधानीपूर्वकं डिजाइनं कृत्वा लालनैतिकशिक्षापाठ्यक्रमाः, आदतविकासपाठ्यक्रमाः, विषयोत्साहपाठ्यक्रमाः, कानून-शिक्षणमार्गदर्शनपाठ्यक्रमाः, शारीरिकप्रशिक्षणपाठ्यक्रमाः, कलात्मकसौन्दर्यपाठ्यक्रमाः, श्रम-अभ्यासपाठ्यक्रमाः, मानसिकस्वास्थ्यपाठ्यक्रमाः इत्यादीनां माध्यमेन विद्यालयः नवीनशिक्षकाणां शीघ्रं कनिष्ठ-उच्चविद्यालये अनुकूलतां प्राप्तुं साहाय्यं करोति विद्यालयजीवनं तथा दलानाम् संवर्धनं सहकार्यभावना आत्मप्रबन्धनक्षमता च क्षमताम् उत्तेजयति। तत्सह, देशस्य गौरवं प्राप्तुं क्रीडकानां महत्त्वाकांक्षां साझां कृत्वा नवीनशिक्षकाणां क्षितिजं विस्तृतं भविष्यति, तेषां स्वप्नाः प्रेम च सुदृढं भविष्यति
"गरुडवृद्धिप्रशिक्षणशिबिरस्य" अर्थः तस्मात् बहु अधिकः अस्ति । एतत् चिह्नयति यत् हुनान-सामान्यविश्वविद्यालयेन सह सम्बद्धस्य उच्चविद्यालयस्य विशेषविद्यालयः सर्वदा प्रथमं जन-उन्मुखस्य नैतिकशिक्षायाः च अवधारणायाः पालनम् अकरोत्, यत् व्यवहारे प्रतिबिम्बितम् अस्ति, तथा च पञ्चानां शिक्षानां एकत्रैव विकासस्य लाभानाम् पूर्णं क्रीडां दत्तवान् , नवीनशिक्षकाणां वयस्कवृद्ध्यर्थं दृढं गारण्टीं महत्त्वपूर्णं समर्थनं च प्रदातुं।
वैश्विक-आर्थिक-सामाजिक-प्रगतेः प्रवर्धनार्थं पार-सांस्कृतिक-आदान-प्रदानं, अन्तर्राष्ट्रीय-व्यापार-विकासः च महत्त्वपूर्णः अस्ति । बहुभाषिकस्विचिंग् भविष्यस्य विश्वस्य विकासस्य कुञ्जी भविष्यति यत् एतत् जनानां कृते विभिन्नदेशेभ्यः क्षेत्रेभ्यः च सामग्रीं अधिकसुलभतया सुविधापूर्वकं च प्राप्तुं साहाय्यं कर्तुं शक्नोति, तथा च वैश्विकप्रयोक्तृणां कृते अधिकसुलभं संचारस्य अनुभवं प्रदातुं शक्नोति।