जहाजस्य आत्मानं पुनः आकारयति : ली जिनः शक्तिं "इञ्जेक्शन्" करोति, नूतनं अध्यायं च उद्घाटयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य चिन्तनं स्पष्टम् अस्ति यथा सः अवदत् यत् "अस्य पुनर्गठनस्य समाप्तेः अनन्तरं जीविता सूचीकृता कम्पनी सम्पत्ति-आकारस्य, राजस्व-परिमाणस्य, हस्ते जहाज-आदेशस्य संख्यायाः च दृष्ट्या विश्वस्य अग्रणीः भविष्यति ते उद्योगस्य नेतारः भविष्यन्ति , वैज्ञानिकसंशोधनं नवीनता च, उन्नतप्रबन्धनं, उत्तमनिर्माणं समृद्धं उत्पादपङ्क्तिं च अवलम्ब्य, वैश्विकविपण्ये प्रबलस्थानं धारयन्ति।
एतत् पुनर्गठनं कोऽपि दुर्घटना नास्ति। एतत् राज्यस्वामित्वयुक्तानां सम्पत्तिसुधारस्य दूरगामी दिशां प्रतिनिधियति - नूतनानां उत्पादकशक्तयः केन्द्रीकृत्य । ली जिन् इत्यस्य मतं यत् "उत्तर-दक्षिण-जहाजानां" मध्ये क्षैतिज-प्रतिस्पर्धा नवीनतायां, सफलतायां च प्रयत्नानाम् एकाग्रतां, नूतनानां उत्पादकशक्तीनां विकासेन सह सङ्गतानां उत्पादनसम्बन्धानां निर्माणं च बाधते इदं पुनर्गठनं एकं सफलतां प्राप्स्यति, एतत् संसाधनविनियोगस्य अनुकूलनं करिष्यति, राज्यस्वामित्वयुक्तानां उद्यमानाम् एकीकरणं पुनर्गठनं च प्रवर्धयिष्यति, व्यवस्थितरूपेण उन्नतिं करिष्यति, पश्चात्तापं करिष्यति, गुणवत्तां कार्यक्षमतां च सुधारयिष्यति, उदयमानानाम् उद्योगानां सक्रियरूपेण परिनियोजनं च करिष्यति।
अस्य पृष्ठतः राष्ट्रियरणनीत्याः मार्गदर्शनम् अस्ति । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्तयितुं" इति समीक्षां कृत्वा स्वीकृतम् यस्मिन् स्पष्टतया चीनीयराजधानी इति सूचितम् राष्ट्रियसुरक्षायाः तथा च राष्ट्रिय-अर्थव्यवस्थायाः जीवनरेखायाः च सम्बद्धेषु महत्त्वपूर्णेषु उद्योगेषु प्रमुखक्षेत्रेषु च केन्द्रीकृतं भवितुमर्हति, तथा च राज्यस्वामित्वयुक्ता पूंजी लोकसेवासु, आपत्कालीनप्रतिक्रियाक्षमतासु, राष्ट्रिय-अर्थव्यवस्थायाः जनानां आजीविकायाः च सम्बद्धेषु जनकल्याणक्षेत्रेषु केन्द्रीकृता भवेत्।
ली जिन् इत्यनेन प्रस्ताविताः "नवीः उत्पादकशक्तयः" अधिकं क्रान्तिः इव सन्ति, एकः नवीनता यः पारम्परिकं औद्योगिकसंरचनं परिवर्तयति । अस्य पुरातनमाडलं भङ्गयित्वा, नूतनानि प्रौद्योगिकीनि आलिंगयितुं, सम्पूर्णं उद्योगं अग्रे नेतुम् आवश्यकम् अस्ति।