बहुभाषिक एचटीएमएल : भाषाबाधां भङ्ग्य विविधप्रयोक्तृअनुभवं प्राप्तुं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"html दस्तावेज बहुभाषिकजननम्" इति सरलः विषयः नास्ति । अस्य भाषाचयनं, सामग्रीनिष्कासनं, अनुवादयन्त्राणि च इत्यादीनां बहुविधकारकाणां विचारः आवश्यकः ।
1. भाषाचयनम् : १. प्रथमं अस्माभिः समर्थितानां भाषाणां प्रकारान् निर्धारयितुं, आवश्यकतानुसारं वर्गीकृत्य टैग् करणीयम् । भिन्नाः भाषाः भिन्नव्याकरणनियमानां सांस्कृतिकपृष्ठभूमिकानां च अनुरूपाः सन्ति, अतः अन्तिमप्रभावाय समीचीनभाषायाः चयनं महत्त्वपूर्णम् अस्ति । यथा, आङ्ग्लजालस्थलानां स्पैनिश, फ्रेंच, जर्मन इत्यादिषु अनुवादः करणीयः, चीनीयजालस्थलानां तु आङ्ग्लभाषा, जापानीभाषा इत्यादिषु अनुवादः करणीयः ।
2. सामग्रीनिष्कासनम् : १. तदनन्तरं अनुवादार्थं html सञ्चिकातः सामग्रीं निष्कासयितुं आवश्यकम् । अस्मिन् कोडपार्सिंग् तथा पाठपरिचयप्रौद्योगिकी अन्तर्भवति, यस्य कृते html संरचनायाः गहनबोधः भवति तथा च विभिन्नभाषासंस्करणानाम् आधारेण तत्सम्बद्धपाठसूचनायाः निष्कासनं आवश्यकम् अस्ति यथा, आङ्ग्लजालस्थलस्य शीर्षकाणि, अनुच्छेदाः, चित्राणि च शीर्षकस्य, अनुच्छेदस्य, चित्रस्य च चीनीयसंस्करणे परिवर्तनस्य आवश्यकता भवेत् ।
3. अनुवाद इञ्जिनम् : १. अन्ते अनुवादकार्यं पूर्णं कर्तुं अस्माभिः समुचितं अनुवादयन्त्रं वा साधनं वा चयनं कर्तव्यम् । अनुवादइञ्जिनं भिन्नभाषासंस्करणेषु समायोजितुं शक्नोति तथा च अनुवादितसामग्री लक्ष्यभाषायाः व्याकरणनियमानाम् अनुरूपं भवति इति सुनिश्चितं कर्तुं शक्नोति तथा च शब्दार्थसङ्गतिं निर्वाहयति यथा, केचन बृहत्कम्पनयः बहुभाषानुवादं पूर्णं कर्तुं गहनशिक्षणप्रौद्योगिक्याः उपयोगं करिष्यन्ति तथा च अनुवादस्य गुणवत्तां सुधारयितुम् आदर्शस्य निरन्तरं अनुकूलनं करिष्यन्ति।
भविष्यस्य दृष्टिकोणः : १. "html document multi-language generation" अद्यापि जटिला तान्त्रिकसमस्या अस्ति, परन्तु प्रौद्योगिक्याः उन्नतिः एल्गोरिदम्स् इत्यस्य सुधारणेन च अस्याः प्रौद्योगिक्याः अधिकव्यापकरूपेण उपयोगः भविष्यति अहं मन्ये यत् निकटभविष्यत्काले वयं विश्वस्य उपयोक्तृभ्यः अधिकसुलभं व्यक्तिगतं च अनुभवं प्रदातुं बहुभाषासु अधिकानि जालपुटानि अनुप्रयोगाः च उत्पद्यन्ते इति द्रष्टुं शक्नुमः।