पर्यावरण-अनुकूलं विद्युत्-साइकिल-पुनःप्रयोगः विच्छेदनं च : अनहुई-प्रान्तस्य नवीननीतयः विकासस्य समर्थनं कुर्वन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नीतिपरिमाणानि लक्ष्याणि च
अस्याः कार्यस्य कार्यान्वयनकेन्द्रं सामाजिकसुरक्षां पर्यावरणस्वास्थ्यं च सुनिश्चित्य एकं ध्वनिं ई-बाइकपुनःप्रयोगं विच्छेदनं च प्रणालीं स्थापयितुं, हरितवृत्ता अर्थव्यवस्थायाः प्रवर्धनार्थं च योगदानं दातुं च अस्ति
विशेषतया, अनहुई प्रान्तीयसर्वकारेण विद्युत्साइकिलस्य सम्भाव्यसुरक्षाखतराः सम्बोधयितुं प्रासंगिकनियमा: निर्मिताः, येषु निम्नलिखितपक्षेषु ध्यानं दत्तम् अस्ति।
- योग्यता प्रमाणीकरणम् : १. योग्य उद्यमाः क्रियाकलापानाम् गुणवत्तां मानकीकरणं च सुनिश्चित्य योग्यताप्रमाणपत्रार्थं आवेदनं कर्तुं प्रोत्साहिताः भवन्ति।
- पर्यावरणप्रभावमूल्यांकनम् : १. उद्यमानाम् पर्यावरणप्रभावमूल्यांकनं निर्वहनअनुज्ञापत्रप्रक्रियाः च करणीयाः येन पर्यावरणस्य उपरि तेषां प्रभावः प्रभावीरूपेण नियन्त्रितः भवति इति सुनिश्चितं भवति।
- सुरक्षितं संचालनं प्रबन्धनं च : १. स्पष्टं भवति यत् उद्यमानाम् एतादृशाः कार्मिकाः, सुविधाः, उपकरणानि, प्रबन्धनव्यवस्थाः च भवितुमर्हन्ति ये पुरातनविद्युत्साइकिलानां पुनःप्रयोगस्य विच्छेदनस्य च स्केलस्य अनुरूपाः भवेयुः, प्रासंगिकसुरक्षासञ्चालनविनियमाः च सख्यं कार्यान्विताः भवेयुः।
- अपशिष्टस्य बैटरी-निष्कासनम् : १. उद्यमाः विविध-उत्पादानाम्, ठोस-अपशिष्टानां च वर्गीकरणं, संग्रहणं च कर्तुं, खतरनाक-अपशिष्टानां कृते विशेष-उपायान् कर्तुं च बाध्यन्ते, येन तेषां सुरक्षित-भण्डारणं सुनिश्चितं भवति
- सहयोग एवं नियमन : १. अपशिष्टसीसा-अम्ल-बैटरी-उपयोगाय योग्यतायुक्तान् उद्यमानाम्, लिथियम-आयन-बैटरी-व्यापक-उपयोग-उद्यमानां च पुनःप्रयोग-विच्छेदन-उद्यमैः सह सहकार्य-समझौतां कर्तुं प्रोत्साहयन्तु, येन पुरातन-बैटरीनां मानकीकृत-निष्कासनं सुनिश्चितं भवति
- सूचनाप्रबन्धनम् : १. उद्यमाः पुनःप्रयुक्तानां पुरातनविद्युत्साइकिलानां बैटरीणां च संख्यां, प्रकारं, प्रसंस्करणं, अन्यसूचनाः च अभिलेखयितुम्, पुरातनविद्युत्साइकिलानां बैटरीणां च स्रोतः गन्तव्यं च जिज्ञासायै उपलब्धं कर्तुं सम्पूर्णसूचनाप्रबन्धनव्यवस्थां स्थापयितव्या।
सामाजिक पर्यवेक्षण एवं नियमन
सरकारीविभागाः पर्यवेक्षणं प्रबन्धनं च सुदृढं करिष्यन्ति, तथा च क्रियाकलापानाम् सुचारुविकासं सुनिश्चित्य कार्येषु भागं गृह्णन्तः व्यापारिणां उद्यमानाञ्च नियमितनिरीक्षणं मूल्याङ्कनं च करिष्यन्ति। तस्मिन् एव काले ई-वाणिज्य-मञ्चैः सह सहकार्यं कृत्वा वयं युगपत् ऑनलाइन-अफलाइन-क्रियाकलापानाम् प्रचारं कुर्मः येन जनसमूहः सेकेण्ड-हैण्ड्-विद्युत्-साइकिल-प्रतिस्थापन-सेवासु भागं ग्रहीतुं सुविधां प्राप्नुमः |.
नीतेः कार्यान्वयनेन अनहुई-प्रान्तस्य ई-बाइक-सुरक्षा-खतरा-निवारण-क्रियाः महत्त्वपूर्णं परिणामं प्राप्नुयुः, ई-बाइक-उद्योगस्य स्वस्थविकासं च प्रवर्धयिष्यन्ति इति विश्वासः अस्ति