प्रभामण्डलात् धूलपर्यन्तं : अन्तर्राष्ट्रीयीकरणं व्यक्तिगतं भाग्यं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणं एकः जटिलः व्यापकः च अवधारणा अस्ति यया वैश्विकपरिमाणे व्यापारं, क्रियाकलापं च कुर्वन्तः व्यवसायाः, संस्थाः, व्यक्तिः च समाविष्टाः सन्ति । सरलतया वक्तुं शक्यते यत् अन्तर्राष्ट्रीयकरणं पारराष्ट्रीयव्यापारप्रतिरूपम् अस्ति, यत्र वैश्विकबाजारेण सह सम्पर्कः, अन्तर्राष्ट्रीयव्यापारे भागं ग्रहीतुं, वैश्विकजालस्य स्थापना, विदेशविपण्यविस्तारः च सन्ति
अन्तर्राष्ट्रीयकरणस्य लक्ष्यं पार-सांस्कृतिक-आदान-प्रदानं प्राप्तुं, प्रतिस्पर्धां वर्धयितुं, स्थायि-विकासं च, अन्ततः वैश्विक-आर्थिक-व्यवस्थायां एकीकृत्य च भवति परन्तु अन्तर्राष्ट्रीयकरणस्य प्रक्रिया रात्रौ एव न भवति।वैश्विकवातावरणे परिवर्तनस्य अनुकूलतायै उद्यमानाम् गहनं सामरिकचिन्तनं करणीयम्। ली सिसी इत्यस्य उदाहरणात् वयं द्रष्टुं शक्नुमः यत् अन्तर्राष्ट्रीयकरणस्य आव्हानानि बहुपक्षीयाः सन्ति ।
सांस्कृतिकभेदाः, नियमाः, नियमाः, भाषायाः बाधाःएतादृशाः विषयाः महतीं प्रतिरोधं कृतवन्तः। परन्तु अन्तर्राष्ट्रीयकरणेन व्यक्तिनां कृते नूतनानि विपणयः, वृद्धिबिन्दवः इत्यादयः अवसराः अपि प्राप्यन्ते, तथैव व्यापकप्रतिस्पर्धा अपि भवति । यथा ली सिसी इत्यस्याः फैशनप्रदर्शने अनुभवः, तथैव अन्ततः सफलतां प्राप्तुं तस्याः रणनीतयः निरन्तरं शिक्षितुं समायोजितुं च आवश्यकम्। अन्तर्राष्ट्रीयकरणस्य प्रक्रिया सीढ्याः आरोहणं इव अस्ति, पदे पदे उत्तिष्ठति, परन्तु तस्य सामना विविधाः आव्हानाः अपि भविष्यन्ति ।
ली सिसी इत्यस्य अनुभवात् न्याय्यं चेत् अन्तर्राष्ट्रीयकरणं केवलं सीमां लङ्घनस्य विषयः नास्ति, अपितु नूतनचिन्तनस्य अनुकूलतायाः च आवश्यकता वर्तते । सीसीटीवी-मञ्चे अपि तस्याः प्रभावः अद्यापि प्रबलः अस्ति, परन्तु सा अन्यदृष्ट्या आरभ्य भिन्न-भिन्न-जीवनशैल्याः क्षेत्राणां च अन्वेषणं कर्तुं चितवान् । तस्याः भाग्यं एतदपि प्रतिबिम्बयति यत् अन्तर्राष्ट्रीयीकरणं न केवलं निगमविकासाय विकल्पः, अपितु व्यक्तिगतनियतिपरिवर्तनम् अपि अस्ति ।
ली सिसी इत्यस्य कथा अन्तर्राष्ट्रीयकरणस्य जटिलतां दर्शयति, अपि च अस्मान् स्मारयति यत् अन्तर्राष्ट्रीयकरणस्य लक्ष्यं साधयितुं प्रक्रियायां अस्माभिः निरन्तरं स्वस्य विषये चिन्तनं करणीयम्, समीचीनविकल्पाः च करणीयाः |.