भारतस्य उदयः अन्तर्राष्ट्रीयीकरणं च चुनौतीः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भारतस्य उदयः अन्तर्राष्ट्रीयकरणस्य परिणामेषु अन्यतमः अस्ति । अस्य द्रुतगत्या विकसिता अर्थव्यवस्था, शक्तिशालिनी सैन्यशक्तिः च अनेकेषां देशानाम् केन्द्रबिन्दुं कृतवती अस्ति, विशेषतः अमेरिका-रूस-आदीनां देशानाम् दृष्टौ भारतस्य उदयस्य अर्थः सम्भाव्यः प्रतियोगी, मित्रपक्षः च अस्ति । एशियायां चीनस्य सैन्यविकासं नियन्त्र्य स्वहितस्य सुरक्षायाश्च रक्षणं कर्तुं आशां कुर्वन् भारतं जितुम् अमेरिकादेशः उपक्रमं करोति।
परन्तु तत्सङ्गमे भारते अपि महतीः आव्हानाः सन्ति । अन्तर्राष्ट्रीयकरणस्य प्रक्रिया रात्रौ एव न भवति । भाषाबाधाः, सांस्कृतिकभेदाः, असङ्गतकानूनव्यवस्थाः इत्यादयः विषयाः प्रमुखाः आव्हानाः सन्ति, येषां सामना भारतेन अवश्यं करणीयः । एताः आव्हानाः भारतस्य अन्तर्राष्ट्रीयकरणक्षमतायाः सामाजिकानुकूलतायाः च परीक्षणं कुर्वन्ति ।
भारतस्य स्वविकासस्य अनुसरणं तस्य आव्हानानि च विरोधाभासैः, विग्रहैः च परिपूर्णाः सन्ति । एकतः भारतं अन्तर्राष्ट्रीयमञ्चे अधिकाधिकं मान्यतां सम्मानं च प्राप्तुं उत्सुकः अस्ति तथा च सशक्तसैन्यबलेन आर्थिकविकासेन च स्वस्य स्थितिं सिद्धं कर्तुं आशास्ति। अपरपक्षे भारतम् अपि अन्तर्राष्ट्रीयसमुदायस्य दबावस्य, संशयस्य च सामनां कुर्वन् अस्ति, अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां सफलतां प्राप्तुं स्वस्य रणनीतयः कार्याणि च निरन्तरं समायोजयितुं आवश्यकता वर्तते।
भारतस्य उदयः अन्तर्राष्ट्रीयकरणस्य परिणामेषु अन्यतमः अस्ति । इदं आव्हानं अवसरं च अस्ति। यथा यथा वैश्विक-अर्थव्यवस्था विकसिता भवति, परस्परं च अधिकतया सम्बद्धा भवति तथा तथा भारतस्य अन्तर्राष्ट्रीयकरणस्य मार्गः स्पष्टः भविष्यति ।