अन्तर्राष्ट्रीयकरणम् : सीमां लङ्घ्य भविष्यं आलिंगयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य मूलं एकविपण्यसंरचनायाः भङ्गं कृत्वा वैश्वीकरणस्य प्रवृत्तिं आलिंगयितुं भवति । यदा उद्यमाः अन्तर्राष्ट्रीयरूपेण विकसिताः भवन्ति तदा तेषां भिन्नानां सांस्कृतिकपृष्ठभूमिकानां प्रतिस्पर्धात्मकवातावरणानां च सामना कर्तुं आवश्यकं भवति, तथा च भिन्नविपण्यमागधानुसारं तदनुरूपं समायोजनं नवीनतां च कर्तुं आवश्यकता भवति यथा, उत्पादस्य परिकल्पनायाः कृते विभिन्नदेशानां उपभोगाभ्यासानां सांस्कृतिकभेदानाञ्च विचारः आवश्यकः भवति, विपणनरणनीतीनां कृते भिन्नानां विपण्यविनियमानाम् उपभोक्तृमनोविज्ञानम् इत्यादीनां अवगमनं आवश्यकम् तत्सह-अन्तर्राष्ट्रीयीकरणस्य प्रक्रिया अपि नूतनानां आव्हानानां सम्मुखीभवति, यथा कानूनविनियमानाम् जटिलता, पारसांस्कृतिकसञ्चारस्य कठिनता, प्रतियोगिनां तीव्रता इत्यादयः। अतः यदा उद्यमाः अन्तर्राष्ट्रीयस्तरस्य विकासं कुर्वन्ति तदा तेषां पर्याप्ततया सज्जताः योजनाः च करणीयाः, एतासां आव्हानानां सम्यक् सामना कर्तुं च अनुभवं शिक्षितुम्, अनुभवं च सञ्चयितुं आवश्यकम्।
सफलतया अन्तर्राष्ट्रीयकरणाय कम्पनीषु निम्नलिखितक्षमता आवश्यकाः सन्ति ।
1. विपण्यस्य गहनबोधः: अन्तर्राष्ट्रीयकरणं केवलं स्केलस्य विस्तारं न भवति, अपितु लक्ष्यविपण्यस्य संस्कृतिः, उपभोगाभ्यासाः, नियमाः, नियमाः च गहनतया अवगन्तुं आवश्यकम्। उद्यमानाम् आवश्यकता अस्ति यत् ते मार्केट् इत्यस्य समीचीनतया स्थितिं विभाजनं च कुर्वन्तु, तथा च भिन्न-भिन्न-बाजार-आवश्यकतानां आधारेण तत्सम्बद्धानि विपणन-रणनीतयः उत्पाद-निर्माण-योजनानि च निर्मातुं शक्नुवन्ति ।2. भिन्नसंस्कृतीनां अनुकूलता: सांस्कृतिकभेदाः एतादृशाः कारकाः सन्ति येषां अवहेलना अन्तर्राष्ट्रीयविकासे कर्तुं न शक्यते। उद्यमानाम् पार-सांस्कृतिकसञ्चारतन्त्राणि स्थापयितुं, विभिन्नसांस्कृतिकपृष्ठभूमिषु व्यावसायिक-अभ्यासान् सक्रियरूपेण ज्ञातुं, प्रभावी-सञ्चार-प्रतिमानानाम्, प्रबन्धन-व्यवस्थानां च निर्माणार्थं आधाररूपेण एतस्य उपयोगः आवश्यकः अस्ति3. नूतनानि विपणयः उद्घाटयन्तु: अन्तर्राष्ट्रीयकरणं केवलं विदेशेषु विपण्यविस्तारं न भवति, अपितु विपण्यव्याप्तिः विस्तारयितुं नूतनविकासावकाशान् अन्वेष्टुं च अर्थः अस्ति। उद्यमानाम् अनेकमार्गेण स्वविपण्यविस्तारः आवश्यकः, यथा अन्तर्राष्ट्रीयव्यापारमेलासु भागं ग्रहीतुं अन्तर्राष्ट्रीयसाझेदारजालस्य स्थापना च ।
अन्तर्राष्ट्रीयकरणस्य प्रक्रिया निरन्तरशिक्षणस्य अनुभवसञ्चयस्य च प्रक्रिया अस्ति, यया उद्यमानाम् निरन्तरं अन्वेषणं प्रयासं च कर्तुं, वास्तविकस्थित्यानुसारं समायोजनं अनुकूलनं च करणीयम् सफलस्य अन्तर्राष्ट्रीयकरणस्य मार्गे उद्यमानाम् पर्याप्तं साहसं दृढनिश्चयः च आवश्यकः यत् ते सीमां भङ्गयितुं, नूतनान् अवसरान् आलिंगयितुं, भविष्याय अधिकसंभावनानां निर्माणं कर्तुं साहसं कुर्वन्ति |.