अन्तर्राष्ट्रीयकरणम् : वैश्विकमञ्चे गन्तुं उद्यमानाम् प्रचारः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. विपण्यविस्तारः : १. अन्तर्राष्ट्रीयकरण-रणनीत्याः आरम्भः विपण्य-आकारस्य विस्तारः एव । गहनवैश्वीकरणसंशोधनस्य माध्यमेन कम्पनयः नूतनानां सम्भाव्यविपण्यानाम् आविष्कारं कर्तुं, नूतनानां उत्पादानाम् सेवानां च विकासं कर्तुं शक्नुवन्ति, अन्ते च अधिकं राजस्वं लाभवृद्धिं च प्राप्तुं शक्नुवन्ति अन्तर्राष्ट्रीयकरणस्य अनेके सफलाः प्रकरणाः सन्ति, यथा वैश्विकविपण्ये चीनीयकम्पनीनां विस्तारः, जापानी-कोरिया-कम्पनीनां सीमापारं ई-वाणिज्यप्रतिमानं च
2. विजय-विजय-सहकार्यः : १. अन्तर्राष्ट्रीयकरणं न केवलं सीमापारसहकार्यं प्रवर्धयितुं शक्नोति, अपितु सम्पूर्णविश्वस्य उत्कृष्टप्रतिभान् आकर्षयितुं शक्नोति, उद्यमानाम् कृते विविधदृष्टिकोणान् नवीनप्रेरणाञ्च आनयति। अन्यैः कम्पनीभिः वा संस्थाभिः सह प्रौद्योगिकीम् संसाधनं च साझां कृत्वा नूतनानां उत्पादानाम् सेवानां च संयुक्तरूपेण विकासेन समग्रप्रतिस्पर्धा वर्धयितुं शक्यते ।
3. सांस्कृतिकविनिमयः : १. अन्तर्राष्ट्रीयकरणाय निगमकर्मचारिणां मध्ये सांस्कृतिकविनिमयं, अवगमनं च प्रवर्तयितुं भिन्नसंस्कृतीनां मूल्यानां च परिचयः अपि आवश्यकः भवति, येन दलस्य समन्वयः, सृजनशीलता च सुधरति सांस्कृतिकभेदाः एकः महत्त्वपूर्णः कारकः अस्ति यस्य अवहेलना अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां कर्तुं न शक्यते, तेषां निवारणं प्रभावीसञ्चारस्य संचारस्य च माध्यमेन करणीयम्
अन्ततः अन्तर्राष्ट्रीयकरणस्य लक्ष्यं वैश्विकविपण्ये कम्पनीयाः प्रतिस्पर्धात्मकं लाभं प्राप्तुं भवति ।
उदाहरणतया:
- चीनदेशस्य कम्पनयः अन्तर्राष्ट्रीयविपण्ये प्रवेशं कुर्वन्ति : १. चीनदेशस्य बहवः कम्पनयः अन्तर्राष्ट्रीयविपण्येषु विस्तारं कर्तुं आरब्धवन्तः, वैश्विकसफलतां च प्राप्तवन्तः । एताः कम्पनयः अन्तर्जालप्रौद्योगिक्याः उपयोगं कृत्वा स्वव्यापारव्याप्तेः तीव्रगत्या विस्तारं कुर्वन्ति तथा च विभिन्नसंस्कृतीनां विपण्यानाञ्च अनुकूलानि उत्पादनानि विकसयन्ति ।
- जापानी-कोरिया-कम्पनीनां सीमापार-ई-वाणिज्यप्रतिरूपम् : १. अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां जापानी-कोरिया-कम्पनयः, स्वस्य सशक्त-ई-वाणिज्य-क्षमताभिः अभिनव-चिन्तनेन च लक्षणीयाः, पारम्परिक-प्रतिमानं भङ्ग्य सीमापार-ई-वाणिज्य-प्रतिमानानाम् विकासं प्रवर्धयन्ति, महतीं सफलतां प्राप्नुवन्ति
अन्तर्राष्ट्रीयकरणं उद्यमविकासाय महत्त्वपूर्णा दिशा अस्ति यत् एतत् न केवलं उद्यमानाम् विपण्यविस्तारार्थं साहाय्यं कर्तुं शक्नोति, अपितु प्रतिभां सांस्कृतिकविनिमयं च प्रवर्धयितुं शक्नोति, अन्ततः अधिका सफलतां प्राप्तुं शक्नोति।