अन्तर्राष्ट्रीयकरणम् : राष्ट्रियसीमाः पारं कृत्वा वैश्विकमूल्यं निर्मातुं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कानूनस्य मसौदा सामाजिकवाणी च : १. अद्यैव राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः कानूनीकार्यसमित्या पत्रकारसम्मेलने सांस्कृतिकावशेषसंरक्षणकानूनस्य संशोधितमसौदे प्रगतेः घोषणा कृता। प्रासंगिकस्य मसौदे त्रिवारं समीक्षा कृता अस्ति तथा च राष्ट्रियजनकाङ्ग्रेसस्य जालपुटे सार्वजनिकरूपेण मतं याचितम् अस्ति। जनसमूहः आशास्ति यत् सांस्कृतिक अवशेषाणां परिभाषायां सुधारः भविष्यति, अचलसांस्कृतिक अवशेषाणां रक्षणं सुदृढं भविष्यति, सांस्कृतिकावशेषाणां निजीसङ्ग्रहस्य प्रबन्धने च सुधारः भविष्यति एते सर्वे सांस्कृतिकावशेषसंरक्षणे जनानां बलं अन्तर्राष्ट्रीयविकासाय च तेषां अपेक्षाः प्रतिबिम्बयन्ति।
सांस्कृतिकविनिमयः आर्थिकविकासश्च : १. अन्तर्राष्ट्रीयकरणस्य महत्त्वं न केवलं उद्यमपरिमाणस्य प्रभावस्य च विस्तारे, अपितु सांस्कृतिकविनिमयस्य, आर्थिकसामाजिकविकासस्य च प्रवर्धने अपि निहितम् अस्ति यथा यथा वैश्वीकरणस्य प्रक्रिया प्रगच्छति तथा तथा देशाः परस्परं एकीकृताः भवन्ति, सांस्कृतिकविनिमयाः आर्थिकपरस्परक्रियाः च अधिकाधिकं भवन्ति, येन अन्तर्राष्ट्रीयकरणस्य अधिकाः स्पष्टाः अवसराः प्राप्यन्ते
चुनौतीः अवसराः च : १. अन्तर्राष्ट्रीयकरणप्रक्रियायां सांस्कृतिकभेदाः, कानूनविनियमानाम् जटिलता, तीव्रविपण्यस्पर्धा च इत्यादीनां आव्हानानां अवहेलना कर्तुं न शक्यते एतानि आव्हानानि कथं पारयित्वा अन्तर्राष्ट्रीयकरणस्य लाभाय पूर्णं क्रीडां दातव्यानि इति उद्यमानाम्, सर्वकाराणां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति ।
भविष्यस्य दृष्टिकोणः : १. वैश्विक अर्थव्यवस्थायाः वृद्ध्या, सांस्कृतिकविनिमयस्य गहनतायाः च कारणेन अन्तर्राष्ट्रीयकरणस्य महत्त्वपूर्णा भूमिका निरन्तरं भविष्यति । अन्तर्राष्ट्रीयकरणं न केवलं राष्ट्रिय-आर्थिक-विकासं सामाजिक-प्रगतिं च प्रवर्धयितुं शक्नोति, अपितु विश्व-सांस्कृतिक-आदान-प्रदानं सभ्यता-एकीकरणं च प्रवर्धयितुं शक्नोति, येन मानवसभ्यतायाः स्वस्थविकासाय नूतनं गतिं दिशां च प्रदातुं शक्यते |.