भाषासु पारं, विश्वस्य तालान् उद्घाटयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भाषाणां पारगमनस्य आव्हानस्य अर्थः अपि अवगमनस्य, संचारस्य च आवश्यकता अस्ति । विश्वस्य सर्वेभ्यः सहनागरिकैः सह उत्तमं संवादं कर्तुं जनानां नूतनाः भाषाः शिक्षिताः, भिन्नाः सांस्कृतिकपृष्ठभूमिः च अवगन्तुं आवश्यकाः सन्ति । यथा, अन्तर्राष्ट्रीयव्यापारे भाषाान्तरसञ्चारः आवश्यकः अस्ति, वैश्वीकरणस्य निरन्तरविकासेन सह भाषापारसञ्चारस्य महत्त्वपूर्णा भूमिका भविष्यति
भाषाः पारं कृत्वा नूतनं अध्यायं उद्घाट्य
भाषानां पारगमनस्य आव्हानं न केवलं प्रौद्योगिकी-सफलतायाः विषये वर्तते, अपितु अस्माभिः भिन्न-भिन्न-सांस्कृतिक-पृष्ठभूमिः अवगन्तुं, आलिंगयितुं च आवश्यकम् अस्ति । भाषाः पारं कर्तुं अस्मान् नूतनानां जगतः अन्वेषणं, भिन्नसंस्कृतीनां अनुभवं, भविष्यस्य आदानप्रदानस्य संचारस्य च आधारं स्थापयितुं तेभ्यः प्रेरणाम् आकर्षयितुं च आवश्यकम् अस्ति। यदा वयं भिन्नाः संस्कृतिः अवगच्छामः, सम्मानं च कुर्मः तदा वयं अधिकतया संवादं कर्तुं सहकार्यं च कर्तुं शक्नुमः, येन विश्वस्य अधिकं एकीकरणं प्रवर्धयिष्यति, मानवसभ्यतायाः अग्रे गन्तुं च अनुमतिः भविष्यति |.
- प्रौद्योगिकी प्रगति: कृत्रिमबुद्धेः, प्राकृतिकभाषाप्रक्रियाकरणस्य अन्यप्रौद्योगिकीनां च निरन्तरविकासेन भाषापार-अनुभवाय शक्तिशालिनः साधनानि प्रदत्तानि, यथा यन्त्र-अनुवाद-सॉफ्टवेयरं, वाक्-परिचय-प्रौद्योगिकी च, येन जनानां भाषासु अधिकसुलभतया संवादं कर्तुं साहाय्यं कर्तुं शक्यते
- सांस्कृतिक आदानप्रदानस्य प्रचारः: भाषापार-सञ्चारस्य आवश्यकता अस्ति यत् अस्माभिः भिन्न-भिन्न-सांस्कृतिक-पृष्ठभूमिः अवगन्तुं, सम्मानयितुं च शक्यते यत् यथार्थतया अन्तर-सञ्चालनशीलतां, अवगमनं च प्राप्तुं शक्नुमः | भाषाणां पारगमनस्य आव्हानस्य अर्थः अपि अवगमनस्य, संचारस्य च आवश्यकता अस्ति ।
भविष्ये अपि भाषापार-अनुभवाः विश्वे नूतनान् अवसरान् आनयिष्यन्ति | विज्ञानस्य प्रौद्योगिक्याः च निरन्तरविकासेन सांस्कृतिकविनिमयेन च मानवजातिः अधिकसंभावनाः सृजति, अधिकमुक्तं विविधं च भविष्यं प्रति गमिष्यति।