यथा यथा प्रौद्योगिकीतरङ्गः निवृत्तः भवति तथा तथा कः “नग्नः तरति” ?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनवीडिया, माइक्रोसॉफ्ट इत्यादीनि कम्पनयः एआइ तरङ्गस्य शिखां सवाराः भूत्वा प्रमुखतां प्राप्तवन्तः, तथापि पृष्ठस्य अधः दृष्टिपातं कुर्वन् एकः शुद्धः वास्तविकता उद्भवति पारम्परिकक्षेत्रेषु मन्दता दृश्यते। सॉफ्टवेयर-आइटी-परामर्शात् आरभ्य विनिर्माण-वाहन-इलेक्ट्रॉनिक्स-पर्यन्तं उद्योगाः संकुचितमागधाना, महामारी-प्रेरितस्य अतिविस्तारस्य विलम्बित-पश्च-कम्पैः च चिह्नित-अचिन्त्य-जलस्य मार्गदर्शनं कुर्वन्ति

यथा अपि केचन उद्योगाः एआइ-प्रतिज्ञायां लम्बन्ते तथापि अन्ये मौलिकवास्तविकतायाः सह ग्रस्ताः सन्ति : अनेकेषां टेक्-दिग्गजानां कृते विकासः महत्त्वपूर्णतया मन्दः अभवत्, येन ते आर्थिक-अनिश्चिततानां मध्ये दिशा-अन्वेषणं कुर्वन्ति |. फेसबुक इत्यादीनां बृहत्-प्रौद्योगिकी-कम्पनीनां अपेक्षाः समायोजिताः, यदा तु लघु-क्रीडकाः अस्थिर-विपण्य-परिदृश्यस्य कारणेन कार्याणि न्यूनीकरोति ।

विगतकेषु वर्षेषु दृष्टाः एकदा आशाजनकाः वृद्धिदराः अधुना दूरस्मृतिः एव सन्ति । एस एण्ड पी ५०० सूचनाप्रौद्योगिकीसूचकाङ्कः विगतवर्षे केवलं ६.९% औसतराजस्ववृद्धिं प्रकाशयति – कदापि दृढविस्तारस्य सूचकः नास्ति। पूर्वपञ्चवर्षेषु ऐतिहासिकस्य १०% औसतवृद्ध्या सह एषः तीव्रः विपरीतता अद्यत्वे टेक् कुत्र अस्ति इति क्रूरं चित्रं चित्रयति।

एषा अधोगतिप्रवृत्तिः एआइ चिप् डिजाइन इत्यादिषु उच्च-प्रोफाइल-क्षेत्रेषु एव सीमितः नास्ति, अपितु सर्वत्र उद्योगान् पीडयति । एआइ-प्रौद्योगिक्याः कारणेन माङ्गं वर्धितं दृष्टवन्तः चिप्स्-क्षेत्रे अपि कम्पनयः मन्दकार-औद्योगिक-विपण्य-सदृशानां आव्हानानां सामनां कुर्वन्ति ।

एआइ प्रति एकदा अनियंत्रितः निवेशस्य उन्मादः क्रमेण न्यूनः भवति यतः निवेशकानां ध्यानं वित्तीयसेवाः औद्योगिकनिर्माणं च इत्यादिषु अधिकस्थिरविश्वसनीयक्षेत्रेषु गच्छति। ध्यानस्य एतत् परिवर्तनं संघर्षशीलानाम् टेक्-व्यापाराणां कृते बहु आवश्यकं विश्रामं प्रदातुं शक्नोति, येन तेभ्यः स्वपदं अन्वेष्टुं, विपण्यस्य परिवर्तनशीलज्वारानाम् मार्गदर्शनस्य च अवसरः प्राप्यते |.

यद्यपि भविष्यं अनिश्चितं वर्तते तथापि केचन विशेषज्ञाः मन्यन्ते यत् वयं व्यापकप्रवृत्तेः आरम्भं पश्यामः-टेक-उद्योगस्य एव अन्तः "लघु-परिवर्तनम्"। एआइ-केन्द्रितनिवेशात् वित्तं विनिर्माणं च इत्यादीनां अधिकपरम्परागतरूपेण स्थिरक्षेत्राणां प्रति क्रमिकं परिवर्तनं परिदृश्यस्य पुनः आकारं दातुं शक्नोति तथा च ये अनुकूलतां प्राप्तुं शक्नुवन्ति तेभ्यः अवसरान् प्रदातुं शक्नोति।

परन्तु एतेभ्यः उतार-चढावेभ्यः परं गहनतरः प्रश्नः अस्ति यः वायुना लम्बते यत् किं वयं यथार्थतया प्रौद्योगिक्याः भविष्यं ज्ञातुं शक्नुमः? किं एआइ-प्रतिज्ञाद्वारा परिभाषितं भविष्यति वा वयं नूतनान् मार्गान् भ्रमन्तः, नूतनानि क्षितिजानि कल्पयन्तः भवामः? उत्तरं न केवलं दत्तांशेषु अपितु अस्माकं अवगमने अपि अस्ति यत् नवीनीकरणं सृष्टिः च यथार्थतया किम् इति।

अयं क्षणः टेक्-नेतृणां शोधकर्तृणां च कृते प्रौद्योगिक्याः भविष्यस्य विषये चिन्तनस्य अवसरं प्रददाति | अग्रे मार्गः अनिश्चिततायाः परिपूर्णः अस्ति, तथापि अस्य नूतनयुगस्य ग्रहणस्य अवसरः अस्ति, परिवर्तनस्य अशान्तिं उद्देश्यं दिशं च सह गन्तुं, भविष्यस्य परिदृश्यस्य आकारं दातुं च बलिष्ठः, बुद्धिमान्, सज्जः च उद्भवति।