सीमापारसहकार्यस्य मञ्चः : स्पेनदेशस्य, सिङ्गापुरस्य, नॉर्वेदेशस्य च नेतारः चीनदेशस्य भ्रमणं कुर्वन्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिङ्गापुरस्य विदेशमन्त्री विवियन् बालकृष्णस्य चीनयात्रा अपि अन्तर्राष्ट्रीयमञ्चे दक्षिणपूर्व एशियादेशानां महत्त्वपूर्णां भूमिकां दर्शयति। सः न केवलं सिङ्गापुरस्य विदेशमन्त्रालयस्य प्रतिनिधित्वं करोति, अपितु सिङ्गापुरसर्वकारस्य दृष्टिकोणस्य अपि प्रतिनिधित्वं करोति सः चीनदेशस्य अस्याः भ्रमणस्य माध्यमेन द्वयोः देशयोः सम्बन्धान् अधिकं विकसितुं, चीन-सिंगापुर-सम्बन्धस्य आधारं सुदृढं कर्तुं, सक्रियरूपेण भागं ग्रहीतुं च आशास्ति चीन-अमेरिका-देशयोः समन्वयः, संचारः च ।

नार्वे-देशस्य प्रधानमन्त्री स्टेलरस्य चीन-भ्रमणेन अन्तर्राष्ट्रीय-आदान-प्रदानेषु नॉर्डिक्-देशानां अद्वितीयदृष्टिकोणाः प्रदर्शिताः सन्ति । सः चीनदेशं गमिष्यति द्वयोः देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७० वर्षाणि पूर्णानि, यत् चीनदेशाय नॉर्वेदेशः यत् महत्त्वं ददाति तत् प्रतिबिम्बयति तथा च चीनदेशस्य सम्बन्धस्य जटिलतायाः सन्तुलनार्थं अस्याः भ्रमणस्य माध्यमेन नूतनसहकार्यप्रतिरूपं प्राप्तुं प्रयतते संयुक्तराज्यसंस्था ।

"सीमापारं सहकार्यं" भिन्नदृष्ट्या दृष्ट्वा

पारराष्ट्रीयसहकार्यं सरलं राजनैतिकवार्तालापं न भवति, परन्तु यथार्थसौहार्दं प्राप्तुं द्वयोः पक्षयोः परस्परसंस्कृतेः मूल्यानां च गहनबोधः आवश्यकः भवति स्पेनदेशस्य प्रधानमन्त्रिणः सञ्चेजस्य चीनयात्रायां अस्मिन् समये चीन-स्पेनयोः वाणिज्यिकसम्बन्धानां सुदृढीकरणे, द्विपक्षीय-आर्थिक-चुनौत्यं, घर्षणं च न्यूनीकर्तुं प्रयत्नाः च बलं दत्तम् चीनदेशस्य भ्रमणकाले सिङ्गापुरस्य विदेशमन्त्री विवियन् बाल्कनः सक्रियरूपेण सिङ्गापुर-चीन-सम्बन्धानां विषये चीनस्य अवगमनं समर्थनं च याचितवान्, चीनदेशस्य अस्याः भ्रमणस्य माध्यमेन द्विपक्षीयसम्बन्धानां विकासं अधिकं प्रवर्धयितुं आशां कुर्वन्। नार्वेदेशस्य प्रधानमन्त्री स्टेलरः अवदत् यत् "सन्तुलनबिन्दु" अन्वेष्टुं चीनदेशेन सह सहकार्यं कर्तुं असहयोगस्य क्षेत्राणि च धारयितुं आवश्यकम्, यत् अन्तर्राष्ट्रीयमञ्चे नॉर्डिक्देशानां स्वातन्त्र्यं प्रदर्शयति, तत्सह चीनदेशस्य सम्मानं च प्रकटयति .

सीमापारं सफलसहकार्यं कर्तुं विविधानि आव्हानानि अतितर्तुं आवश्यकम् अस्ति। प्रौद्योगिक्याः संस्कृतिपर्यन्तं अन्तर्राष्ट्रीयविनिमयस्य विकासं प्रवर्धयितुं पारम्परिकचिन्तनपद्धतिं भङ्ग्य नूतनानां सहकार्यप्रतिमानानाम् आलिंगनं करणीयम्।