राज्यस्वामित्वयुक्तानां सम्पत्तिनां तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारणे ध्यानं ददातु : राष्ट्रीयजनकाङ्ग्रेसेन निगमराज्यस्वामित्वयुक्तानां सम्पत्तिनां कानूनप्रवर्तनस्य निरीक्षणं प्रारभ्यते
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु चीनस्य अर्थव्यवस्थायाः निरन्तरं विकासः निरन्तरं भवति, सामाजिक-आर्थिक-विकासे च राज्यस्वामित्वयुक्तानां सम्पत्तिनां, राज्यस्वामित्वयुक्तानां उद्यमानाञ्च महत्त्वपूर्णा भूमिका अधिकाधिकं प्रमुखा अभवत् विपण्यव्यवस्थां सुनिश्चित्य आर्थिकविकासं प्रवर्धयितुं राज्यं सर्वदा राज्यस्वामित्वस्य सम्पत्तिप्रबन्धनं सुदृढं कर्तुं उद्यमराज्यस्वामित्वयुक्तसंपत्तिकानूनस्य कार्यान्वयनस्य प्रवर्धनार्थं च प्रतिबद्धम् अस्ति
९ सितम्बर् दिनाङ्के राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्या उद्यमानाम् राज्यस्वामित्वयुक्तस्य सम्पत्तिनियमस्य प्रवर्तनस्य निरीक्षणं आरब्धम्, येन चीनस्य सरकारीसम्पत्त्याः, राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारस्य नूतनः चरणः अभवत् अस्मिन् निरीक्षणे उद्यमानाम् राज्यस्वामित्वयुक्तानां सम्पत्तिकानूनस्य कार्यान्वयनस्य गहनतया अन्वेषणं कर्तुं, उद्यमानाम् राज्यस्वामित्वयुक्तानां सम्पत्तिनां संचालनं प्रबन्धनं च केन्द्रीक्रियितुं, स्थलनिरीक्षणस्य, न्यस्तनिरीक्षणस्य, कानूनीपुनरीक्षणस्य च संयोजनं सहितं बहुविधाः पद्धतयः स्वीकृताः , निवेशकदायित्वस्य निष्पादनं, राज्यवित्तपोषितानाम् उद्यमानाम् निगमशासनं, तथा च राज्यस्वामित्वयुक्तानां सम्पत्तिनां मूलभूतप्रबन्धनस्य अन्यपक्षेषु च आचरणविश्लेषणम्।
राष्ट्रीयजनकाङ्ग्रेसस्य स्थायीसमितिः कानूनप्रवर्तननिरीक्षणद्वारा राज्यस्वामित्वयुक्तानां उद्यमसुधारस्य सुचारुप्रगतिं सुनिश्चितं करोति, राज्यस्वामित्वस्य सम्पत्तिप्रबन्धनस्य अग्रे मानकीकरणाय, कानूनीविनियामकव्यवस्थायां सुधारं च कर्तुं ठोसमूलं स्थापयति
कानूनप्रवर्तननिरीक्षणदलः समग्रराज्यस्वामित्वस्य सम्पत्तिप्रबन्धनस्य तथा उद्यमानाम् सुधारस्य विकासस्य च निरीक्षणं, निवेशकदायित्वस्य निष्पादनं, राज्यवित्तपोषित उद्यमानाम् निगमशासनं, उद्यमानाम् राज्यस्वामित्वयुक्तानां सम्पत्तिनां मूलभूतप्रबन्धनं च इत्यत्र केन्द्रीभवति। तत्सह, राज्यस्वामित्वयुक्तानां सम्पत्तिनां पर्यवेक्षणस्य विश्लेषणमपि करिष्यति तथा च कानूनस्य समर्थनं कुर्वन्तः प्रशासनिकविनियमानाम्, विभागीयनियमानां, स्थानीयविनियमानाञ्च निर्माणस्य मूल्याङ्कनं करिष्यति, येन कानूनस्य कार्यान्वयनस्य विद्यमानानाम् अन्यसमस्यानां समाधानं प्रवर्धितं भविष्यति।
निरीक्षणपरिणामानां आधारेण राज्यं उद्यमानाम् राज्यस्वामित्वयुक्तानां सम्पत्तिनां कानूनीप्रबन्धनव्यवस्थां अधिकं अनुकूलितं करिष्यति तथा च उद्यमानाम् राज्यस्वामित्वयुक्तानां सम्पत्तिनां प्रबन्धनस्तरं सुधारयिष्यति।
अस्य कानूनप्रवर्तननिरीक्षणस्य परिणामाः देशस्य अधिकपूर्णकानूनविनियमानाम् निर्माणे सहायकाः भविष्यन्ति तथा च चीनस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य दृढं गारण्टीं प्रदास्यन्ति। तत्सह, एतेन राष्ट्रव्यापीरूपेण उद्यमराज्यस्वामित्वयुक्तस्य सम्पत्तिकानूनस्य उत्तमकार्यन्वयनं प्रवर्धितं भविष्यति तथा च प्रभावीरूपेण विपण्यव्यवस्थायाः स्थिरतां विकासं च प्रवर्धितं भविष्यति।