रूसीसुवर्णभण्डारः ऐतिहासिकः मीलपत्थरः?
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसी केन्द्रीयबैङ्कस्य नवीनतमदत्तांशैः ज्ञायते यत् सितम्बर्-मासस्य प्रथमदिनपर्यन्तं रूसस्य सुवर्णस्य धारणा १८८.८ अरब अमेरिकी-डॉलर् यावत् अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति । रूसस्य अन्तर्राष्ट्रीयभण्डारस्य सुवर्णभण्डारस्य भागः प्रायः २५ वर्षेभ्यः प्रथमवारं ३०% अतिक्रान्तवान् । अस्य अर्थः अस्ति यत् रूसस्य सुवर्णभण्डारस्य मूल्यं ऐतिहासिकस्य माइलस्टोन् इत्यस्य समीपं गच्छति, येन वैश्विक-आर्थिक-परिदृश्ये नूतनाः परिवर्तनाः आनयन्ति ।
अन्तिमेषु वर्षेषु विश्व-अर्थव्यवस्थायाः उतार-चढावैः सह अन्तर्राष्ट्रीय-विपण्ये सुरक्षित-आश्रय-सम्पत्त्याः रूपेण सुवर्णस्य महती भूमिका वर्धमाना अस्ति विश्वस्य प्रमुखसुवर्णनिर्मातृषु अन्यतमः इति नाम्ना रूसस्य सुवर्णभण्डारः एव ध्यानस्य केन्द्रः अस्ति । अधुना रूसस्य नूतनः उच्चः सुवर्णभण्डारः पुनः सुवर्णस्य मूल्यस्य विषये जनानां अवगमनं ताजगं कृतवान् ।
रूसस्य सुवर्णभण्डारस्य इतिहासः प्रभावः च : १.
- रूसस्य सुवर्णभण्डारस्य इतिहासः १९ शताब्द्याः अन्ते यावत् ज्ञातुं शक्यते ।
- १९९० तमे दशके आर्थिकपतनस्य समये रूसस्य सुवर्णभण्डारस्य महत्त्वपूर्णपरिवर्तनं जातम्, देशस्य आर्थिकस्थिरतायाः सुरक्षायाश्च महत्त्वपूर्णा गारण्टी अभवत्
- अद्य रूसस्य सुवर्णभण्डारः पुनः नूतनं अभिलेखं प्राप्तवान्, यत् आर्थिकसुरक्षायां तस्य बलं प्रतिबिम्बयति।
अस्य पृष्ठतः कारणानि सन्ति- १.
- वैश्विकसुवर्णस्य मूल्येषु वृद्धिः भवति : १. अन्तिमेषु वर्षेषु वैश्विकसुवर्णमूल्यानां वृद्धिः निरन्तरं भवति, येन सुवर्णस्य मागः वर्धते, रूसस्य सुवर्णभण्डारस्य मूल्यं च वर्धते
- सुरक्षित-आश्रय-सम्पत्त्याः माङ्गल्यः : १. यदा वैश्विक अर्थव्यवस्था अनिश्चिततायाः सम्मुखीभवति तदा सुवर्णं सुरक्षित-आश्रय-सम्पत्त्याः रूपेण निवेशकानां अनुकूलं भवति ।
- राजनैतिककारकाः : १. अन्तर्राष्ट्रीयराजनैतिक-आर्थिकसम्बन्धानां महत्त्वपूर्णः भागः सुवर्णः अस्ति, सुवर्णभण्डारस्य नियन्त्रणं रूसस्य अन्तर्राष्ट्रीयराजनीत्यां महत्त्वपूर्णस्थानं अपि प्रतिबिम्बयति
भविष्यस्य प्रवृत्तिविश्लेषणम् : १.
- रूसस्य सुवर्णभण्डारः निरन्तरं वर्धते, आर्थिकसुरक्षायां स्थिरतायां च तस्य महत्त्वपूर्णां भूमिकां प्रदर्शयति ।
- यथा यथा वैश्विक-आर्थिक-वातावरणं परिवर्तते तथा तथा सुवर्णस्य सुरक्षित-आश्रय-सम्पत्त्याः रूपेण महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति |
- परन्तु यत् ध्यानस्य आवश्यकता वर्तते तत् रूससर्वकारस्य सुवर्णनीत्यां परिवर्तनस्य, अन्तर्राष्ट्रीयसुवर्णमूल्यानां उतार-चढावस्य च प्रभावः सुवर्णभण्डारस्य उपरि।
सारांशः - १.
रूसस्य सुवर्णभण्डारस्य नूतनः उच्चः अभिलेखः अन्तर्राष्ट्रीयवित्तीयविपण्ये तस्य स्थितिं प्रतिबिम्बयति तथा च विश्वस्य अर्थव्यवस्थायाः भविष्यस्य विकासस्य प्रवृत्तिं अपि दर्शयति।