हवाई युद्धक्षेत्रम् : प्रौद्योगिकी शक्तिः च टकरावः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्याः घटनायाः पृष्ठभूमिः परिणामाः च एकान्तघटना न सन्ति, अपितु भारतीयवायुसेनायाः समक्षं अन्तिमेषु वर्षेषु यत् आव्हानं प्राप्नुवन्ति तत् प्रतिबिम्बयन्ति । भारतीयवायुसेनायाः पायलटप्रशिक्षणे युद्धविमानस्य उन्नयनस्य च समस्याः सन्ति, येन वायुयुद्धस्य अपेक्षाणां वास्तविकतायाः च मध्ये विषमता उत्पद्यते

विश्वस्य शक्तिशालिषु वायुसेनासु अन्यतमत्वेन भारतस्य वायुसेना विगतदशकेषु विश्वसनीयः भागीदारः इति मन्यते । परन्तु अद्यतनवायुयुद्धघटनानां, युद्धविमानानां नित्यं दुर्घटनानां च कारणेन भारतीयवायुसेनायाः विषये जनानां विश्वासः न्यूनीकृतः अस्ति । विज्ञानस्य प्रौद्योगिक्याः च उन्नयनेन सह नूतनाः आव्हानाः अपि उद्भूताः, येन भारतीयवायुसेना अधिका दबावे स्थापिता।

अन्तिमेषु वर्षेषु भारतं स्वस्य वायुरक्षा-सैन्यक्षमतां निरन्तरं सुदृढां कुर्वन् अस्ति, पायलट्-प्रशिक्षणे, युद्धविमान-उन्नयनेषु च संसाधनानाम् निवेशं कृतवान् । भारतसर्वकारः आशास्ति यत् एतेषां उपायानां उपयोगेन स्वस्य अन्तर्राष्ट्रीयस्थानं सुदृढं कर्तुं, तस्य उपयोगं च राष्ट्रियसुरक्षासुनिश्चयार्थं आधाररूपेण करिष्यति। परन्तु भारतीयवायुसेनायाः समक्षं ये आव्हानाः सन्ति ते एकेन कारकेन न भवन्ति, अपितु बहुकारकाणां संयोजनस्य परिणामाः सन्ति ।

प्रौद्योगिक्याः उन्नत्या वायुयुद्धं अधिकाधिकं जटिलं भवति, प्रौद्योगिक्याः अद्यतनस्य गतिः पूर्वापेक्षया दूरं द्रुततरं भवति । अस्मिन् सन्दर्भे सुरक्षितं कुशलं च सैन्यकार्यक्रमं निर्वाहयितुम् महत्त्वपूर्णम् अस्ति । अतः वायुयुद्धक्षेत्रस्य आव्हानानां कथं उत्तमरीत्या सामना कर्तव्यः इति एकः प्रमुखः विषयः अभवत् यस्य विषये भारतीयवायुसेनायाः विचारः आवश्यकः अस्ति ।