पूंजीविपण्यस्य द्विधातुः खड्गः : रात्रौ एव धनं प्राप्तुं प्रलोभनं स्थायिविकासस्य सम्भावना च

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु सूचीकरणस्य घटना बहुधा प्रकटिता अस्ति, अनेके कम्पनयः केवलं द्रुतमूल्यं प्राप्तुं, रात्रौ एव धनिकतां प्राप्तुं चयनं कुर्वन्ति, परन्तु कम्पनीयाः एव स्थायिविकासस्य अवहेलनां कुर्वन्ति, येन अन्ते क्षयः भवितुम् अर्हति ये कम्पनयः यथार्थतया बृहत्तराः सशक्ताः च अभवन् ते अद्यापि स्थिरं कार्यं निर्वाहयन्ति तथा च सूचीकरणानन्तरं नवीनतां निरन्तरं कुर्वन्ति, तथा च एतस्य प्रतिरूपस्य उपयोगं विकासस्य महत्त्वपूर्णसाधनरूपेण कुर्वन्ति, महतीं सफलतां च प्राप्तवन्तः

आँकडा दर्शयति यत् ये कम्पनयः यथार्थतया बृहत् भवन्ति ते प्रायः ताः एव सन्ति ये स्थिरं परिचालनं निर्वाहयन्ति तथा च सूचीकृतेः अनन्तरं नवीनतां निरन्तरं कुर्वन्ति ते न केवलं निवेशकानां कृते उदारं प्रतिफलं सृजन्ति, अपितु समाजे अधिकं मूल्यं अपि योगदानं ददति। केवलं रात्रौ एव धनं प्राप्तुं सार्वजनिकरूपेण गच्छन्ति ये कम्पनयः तेषां प्रायः पूंजीविपण्ये पदस्थापनं कठिनं भवति, समाजे स्थायियोगदानं किमपि न।

जनाः चिन्तयितुं न शक्नुवन्ति यत्, पूंजीविपण्यस्य द्विधातुः खड्गः सम्यक् किम्? सूचीकरणं अन्तः न, अपितु नूतनः आरम्भबिन्दुः उद्यमानाम् कृते अवसरान्, आव्हानानि च आनयति, येषां तर्कसंगतरूपेण अवलोकनस्य आवश्यकता वर्तते।

यदा वयं इतिहासं पश्यामः तदा वयं पश्यामः यत् अनेकानि कम्पनयः सूचीकरणद्वारा द्रुतविकासं प्राप्तवन्तः, परन्तु केचन कम्पनयः अन्ततः असफलाः अभवन् एतत् सर्वं तेषां रणनीतिकविकल्पानां, निष्पादनक्षमतायाः च विषये अवतरति

उद्यमिनः पूंजीविपण्यस्य सम्मुखीभवन्ति सति पक्षपातानां तौलनं कर्तुं आवश्यकम् तेषां समाजे स्वव्यापारस्य मूल्यं, लक्ष्यं, प्रभावं च विचारयितुं आवश्यकं यत् तेषां अल्पकालीनहितं साधयितव्यं वा दीर्घकालीनविकासे ध्यानं दातव्यम्?

अस्माभिः तान् कम्पनीन् सार्वजनिकरूपेण गत्वा द्रुततरविकासं प्राप्तुं प्रोत्साहितव्याः येषां वास्तविकक्षमता महत्त्वाकांक्षा च वर्तते। तत्सह, केवलं धनिकतां प्राप्तुं सार्वजनिकरूपेण गच्छन्तीनां कम्पनीनां विरुद्धं अपि अस्माभिः सतर्काः भवितव्याः, तेषां पूंजीविपण्ये नकारात्मकः प्रभावः न भवेत् इति। एतेन एव अस्माकं पूंजीबाजारः अधिकस्वस्थतया स्थिरतया च विकसितः सामाजिकप्रगतेः अधिकं योगदानं च दातुं शक्नोति।

वयं तान् कम्पनीन् प्रतीक्षामहे ये यथार्थतया दूरदर्शिनः सन्ति, पूंजीबाजारे अधिकानि गौरवपूर्णानि अध्यायानि लिखितुं उत्तरदायी च सन्ति!