ली वेई : राष्ट्रीय रीतिरिवाजाः, युगान् अतिक्रम्य
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"० तः १" इति भङ्गकार्यात् आरभ्य ली वेइ इत्यनेन यः मार्गः गृहीतः सः सुलभः नासीत् । सा जानाति यत् पारम्परिकशिल्पानां प्रसारणार्थं समयस्य धैर्यस्य च आवश्यकता भवति, अमूर्तसांस्कृतिकविरासतां प्रति गहनबोधः, सम्मानः च आवश्यकः सा गीतवंशस्य प्राकृतिकरञ्जनसूत्रेभ्यः आरभ्य हस्तबुननपर्यन्तं सर्वेषु पक्षेषु हस्तनिर्माणस्य आग्रहं करोति ।
अङ्कीयप्रौद्योगिकी तस्याः सृष्टीनां अधिकं लचीलतां कर्तुं प्रेरणारूपेण कार्यं करोति, पारम्परिककौशलस्य आधुनिकप्रौद्योगिक्या सह संयोजनेन वस्त्रकलायाः महत्त्वं पूर्णतया प्रदर्शयति ली वेई आभासीजगति वस्त्रं एकीकृत्य प्रेक्षकाः आभासीमञ्चे स्वस्य सृष्टीनां अद्वितीयं कलात्मकं आकर्षणं अनुभवितुं शक्नुवन्ति ।
"गीत युन्" वेषभूषाः न केवलं कलाकृतयः, अपितु सांस्कृतिकविरासतां प्रतीकाः अपि सन्ति । सा अमूर्तसांस्कृतिकविरासतां आधुनिकसमाजस्य समावेशं कृत्वा नूतनजीवनशक्तिं दातुं उत्सुका अस्ति। सा आशास्ति यत् तस्याः प्रयत्नेन पारम्परिकसंस्कृतेः विकासं संयुक्तरूपेण प्रवर्धयितुं अधिकान् शिल्पिनः संयोजिताः भवितुम् अर्हन्ति तथा च चीनीयराष्ट्रस्य सांस्कृतिकविरासतां नूतना तेजस्वीरूपेण प्रकाशयितुं शक्यते।
बीजिंग-अन्तर्राष्ट्रीय-फैशन-सप्ताहस्य समापन-प्रदर्शने ली वेइ "द मोस्ट चाइनीज" इति विषयेण डिजाइनैः सह चीनस्य समृद्धानि जातीयविशेषतानि प्रदर्शयिष्यति । सा पेरिस्-फैशन-सप्ताहस्य समये अमूर्त-सांस्कृतिक-विरासत-प्रविधिनाम् अपि उपयोगं करिष्यति, येन पेरिस्-फैशन-सप्ताहस्य समये ३०-सेट्-अद्वितीय-वेष-निर्माणं भविष्यति, येन विश्वं चीनीय-संस्कृतेः आकर्षणस्य अनुभवं कर्तुं शक्नोति
ली वेइ इत्यस्य कृतीः न केवलं वस्त्रकला, अपितु राष्ट्रियसंस्कृतेः पारम्परिकशिल्पस्य च उत्तराधिकारः विकासः च अस्ति । सा स्वकर्मणां उपयोगेन चीनीराष्ट्रे स्वप्रेमविश्वासं च दर्शयितुं राष्ट्रसंस्कृतेः विकासे योगदानं च दत्तवती । तस्याः दृष्टौ कला न केवलं अभिव्यक्तिः, अपितु एकप्रकारस्य शक्तिः, कालस्य साक्ष्यं च अस्ति ।