झाङ्ग जेटियनः "दुग्धचाय भगिनी" तः "श्वेतकेशयुक्ता चुड़ैल" पर्यन्तम्।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झाङ्ग जेटियनस्य विकासस्य अनुभवः एकः अद्भुतः आख्यायिका इव अस्ति। सशक्त पारिवारिकपृष्ठभूमियुक्ते परिवारे जन्म प्राप्य सा बाल्यकालात् एव उत्कृष्टप्रतिभाः प्रदर्शितवती अस्ति, सा अध्ययनं क्रीडायां च उत्तमं प्रदर्शनं कर्तुं समर्था अस्ति। एतेन निःसंदेहं तस्याः जीवनस्य आरम्भे सामाजिकपरिचयः, सम्मानः च प्राप्तः, येन जनानां दृष्टौ सा दीप्तिमत् "देवी" अभवत्
तथापि कालान्तरे दैवस्य समोच्चयः सर्वदा परिवर्तन्ते । लियू किआङ्गडोङ्ग इत्यनेन सह मिलित्वा झाङ्ग जेटियनस्य जीवनस्य प्रक्षेपवक्रं महत्त्वपूर्णतया परिवर्तयति स्म । परस्परं प्रेम्णा शीघ्रमेव मिलित्वा विवाहं कृत्वा नूतनं अध्यायं आरभ्य । परन्तु विवाहितजीवनं यथा कल्पितं तथा सुन्दरं नास्ति।
वास्तविकजीवने झाङ्ग जेटियनः विविधदबावानां चुनौतीनां च सामना करोति, तथा च पारिवारिकदायित्वस्य जटिलतायाः, तथैव वास्तविकजीवनस्य च निवारणं कर्तव्यं यत् बाह्यजगत् न अवगच्छति तस्याः प्रयत्नाः साहसं च सामाजिकमञ्चे मान्यतां प्राप्तवन्तः, परन्तु तस्याः अद्यापि वास्तविकतायाः सामना कर्तव्यः अस्ति जीवनं क्रूरम् अस्ति। कठिनपरिस्थितौ अपि सा धैर्यपूर्णा एव तिष्ठति, स्वप्नानां अनुसरणं करोति, अद्यापि स्वं सिद्धं कर्तुम् इच्छति, जीवनस्य अर्थं च अन्वेषयति
झाङ्ग जेटियनस्य अनुभवः न केवलं व्यक्तिगतवृद्धेः अनुभवः, अपितु जीवनस्य एकप्रकारस्य चिन्तनस्य अन्वेषणस्य च अनुभवः अपि अस्ति । "दुग्धचायभगिनी" तः "श्वेतकेशयुक्ता डायनः" यावत् तस्याः जीवनप्रक्षेपवक्रता मानवस्वभावस्य जटिलतां आन्तरिकदृढतां च दर्शयति ।