अन्तर्राष्ट्रीयकरणम् : दूरं संकुचितं कृत्वा विश्वस्य अवसरान् आलिंगयितुं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य गतिः वैश्विक-आर्थिक-परिदृश्यं परिवर्तयति उद्यमाः व्यक्तिः च वैश्विक-स्तरस्य व्यावसायिक-क्रियाकलापं कुर्वन्ति, अन्तर्राष्ट्रीय-आदान-प्रदान-प्रतियोगितासु च भागं गृह्णन्ति |. इदं केवलं सरलं सीमापारव्यापारं न भवति, अपितु सम्पूर्णविश्व-आर्थिकव्यवस्थायां एकीकरणस्य प्रवृत्तेः प्रतिनिधित्वं करोति, अन्तर्राष्ट्रीयबाजारैः, संस्कृतिभिः, प्रौद्योगिक्याः, मूल्यैः च सह एकीकरणस्य प्रवृत्तिम् अपि प्रतिनिधियति
अन्तर्राष्ट्रीयकरणस्य मूललक्ष्यं "दूरतां संकुचितं" भौगोलिकप्रतिबन्धान् भङ्ग्य संसाधनसमायोजनं, प्रतिभाप्रवाहं, विपण्यविस्तारं च इत्यादीनां लाभानाम् अधिकतमं करणीयम् एतत् कम्पनीनां वैश्विकं गन्तुं, विपण्यविस्तारं कर्तुं, व्यापकं ग्राहकवर्गं, अधिकां प्रतिस्पर्धां च प्राप्तुं प्रेरयति । तस्मिन् एव काले अन्तर्राष्ट्रीयकरणेन अन्तर्राष्ट्रीयमञ्चे सफलतां प्राप्तुं कम्पनीनां भिन्नसांस्कृतिकवातावरणानां, विपण्यमागधानाञ्च अनुकूलतां प्राप्तुं सज्जता अपि आवश्यकी भवति
अन्तर्राष्ट्रीयकरणस्य मूलचालकशक्तिः : संसाधनसमायोजनं, प्रतिभाप्रवाहः, विपण्यविस्तारः च
अन्तर्राष्ट्रीयकरणं एकः प्रक्रिया नास्ति ।
- संसाधनसमायोजनम् : १. अन्तर्राष्ट्रीयकरणं निगमसंसाधनानाम् एकीकरणं अनुकूलनं च प्रवर्धयति, तथा च वैश्विकबाजारस्य प्रौद्योगिकीविनिमयस्य च माध्यमेन निगमस्य उत्पादनदक्षतां प्रतिस्पर्धां च वर्धयति
- प्रतिभाप्रवाहः : १. अन्तर्राष्ट्रीयकरणं उत्कृष्टप्रतिभां आकर्षयति तथा च प्रतिभागतिशीलतां प्रोत्साहयति यत् संयुक्तरूपेण निगमविकासं नवीनतां च प्रवर्धयति।
- विपण्यविस्तारः : १. अन्तर्राष्ट्रीयकरणं कम्पनीयाः विपण्यभागस्य विस्तारस्य कुञ्जी अस्ति । सीमापारसहकार्यस्य माध्यमेन कम्पनयः व्यापकग्राहकवर्गं प्राप्तुं, नूतनानां विपणानाम् विस्तारं कर्तुं, अधिकव्यापारलाभान् प्राप्तुं च शक्नुवन्ति ।
अन्तर्राष्ट्रीयकरणस्य चुनौतीः अवसराः च : सांस्कृतिकभेदाः, तीव्रप्रतिस्पर्धा च
अन्तर्राष्ट्रीयकरणस्य सम्मुखीभवति अपि केचन आव्हानाः अवसराः च सन्ति : १.
- सांस्कृतिकभेदाः : १. अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां सांस्कृतिकभेदाः अपरिहार्याः आव्हानाः सन्ति, पारसांस्कृतिकसञ्चारार्थं धैर्यस्य, सावधानीपूर्वकं अवगमनस्य, सम्मानस्य च आवश्यकता भवति ।
- स्पर्धा तीव्रा भवति : १. अन्तर्राष्ट्रीयप्रतिस्पर्धा तीव्रा अस्ति, अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धात्मकलाभं प्राप्तुं कम्पनीभिः निरन्तरं नवीनतां कर्तुं, स्वक्षमतासु सुधारं च कर्तुं आवश्यकता वर्तते
प्रकरण अध्ययनम् : अन्तर्राष्ट्रीयकरणस्य सफलाः प्रकरणाः
अन्तर्राष्ट्रीयकरणस्य सफलाः प्रकरणाः अस्मान् प्रेरणाम् अपि दिशां च ददति : १.
यथा, केचन बहुराष्ट्रीयकम्पनयः वैश्विक-आपूर्ति-शृङ्खलानां स्थापनां कृत्वा संसाधनानाम् प्रतिभानां च एकीकरणेन वैश्विक-विपण्य-विस्तारं, विपण्य-भागं च वर्धितवन्तः एताः कम्पनयः अन्तर्राष्ट्रीयकरणस्य अवसरानां लाभं गृहीत्वा वैश्विकरूपेण विकासं कृतवन्तः ।
भविष्यं दृष्ट्वा : अन्तर्राष्ट्रीयविकासस्य प्रवृत्तिः
भविष्ये अन्तर्राष्ट्रीयकरणस्य विकासः नूतनान् परिवर्तनान् दर्शयिष्यति एव : १.
- प्रौद्योगिकी सशक्तिकरणम् : १. कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां निरन्तरविकासेन अन्तर्राष्ट्रीयीकरणं अधिकं सुलभं कार्यक्षमं च भविष्यति।
- हरितरूपान्तरणम् : १. अन्तर्राष्ट्रीयकरणं पर्यावरणसंरक्षणं स्थायिविकासं च अधिकं ध्यानं दास्यति, उद्यमानाम् हरितपरिवर्तनं च प्रवर्धयिष्यति।
सर्वेषु सर्वेषु अन्तर्राष्ट्रीयीकरणं वैश्विक-आर्थिक-विकासे महत्त्वपूर्णा प्रवृत्तिः अस्ति, या उद्यमानाम् व्यक्तिनां च कृते अवसरान्, आव्हानानि च आनयति । अन्तर्राष्ट्रीयकरणस्य स्वरूपं विकासप्रवृत्तिं च अवगत्य वयं अवसरान् अधिकतया ग्रहीतुं, आव्हानानि अतितर्तुं, स्वकीयानि विकासलक्ष्याणि च प्राप्तुं शक्नुमः |.