सीमां लङ्घ्य जगत् आलिंगयन्तु

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अन्तर्राष्ट्रीयकरणम्" इति चिन्तनस्य, कार्यस्य च मार्गः अस्ति यत् उद्यमाः, संस्थाः वा व्यक्तिः घरेलुसीमाः भङ्ग्य वैश्विकदृष्ट्या विश्वं द्रष्टुम् अर्हन्ति । इदं न केवलं सीमापारव्यापारस्य विस्तारः, अपितु वैश्विकसामाजिकसांस्कृतिक-आर्थिक-परिदृश्यस्य गहन-अवगमनस्य, अनुकूलनस्य च प्रक्रिया अपि अस्ति अन्तर्राष्ट्रीयकरणं बोधयति : विविधीकरणं, परस्परसंयोजनं, लचीलं अनुकूलनं च ।

अन्तर्राष्ट्रीयकरणं अन्तर्राष्ट्रीयमञ्चे नित्यं परिवर्तमानं प्रतिस्पर्धात्मकं वातावरणं भवति, अन्तर्राष्ट्रीयविपण्ये सफलतां प्राप्तुं कम्पनीनां व्यक्तिनां च मुक्तं समावेशी च मानसिकता भवितुमर्हति तथा च अन्तर्राष्ट्रीयबाजारस्य आवश्यकताभिः सह स्वस्य लाभस्य संयोजनं करणीयम्।

एतत् न केवलं स्वस्य क्षमतायाः सुधारः, अपितु उत्तमं विपण्यस्थानं प्रतिस्पर्धात्मकं रणनीतिं च अन्वेष्टुं विश्वस्य प्रतिरूपस्य विषये गहनं अवगमनं चिन्तनं च आवश्यकम् अस्ति चीनदेशे विकलाङ्गानाम् कृते क्रीडायाः विकासः अन्तर्राष्ट्रीयचिन्तनस्य अनुप्रयोगं अपि प्रतिबिम्बयति । १९८४ तमे वर्षे प्रथमवारं पैरालिम्पिकक्रीडायां भागं ग्रहीतुं आरभ्य अधुना अन्तर्राष्ट्रीयमञ्चे सफलतां प्राप्तुं यावत् चीनस्य विकलाङ्गक्रीडाउद्योगस्य तीव्रविकासं दर्शयति

अस्य पृष्ठतः निरन्तरं प्रयासः अस्ति, यस्मिन् भविष्यस्य विकासस्य अपेक्षाः, विश्वासः च अपि अस्ति ।

आद्यतः आरभ्य अग्रे गच्छन्तु : १.१९८४ तमे वर्षे चीनदेशः पैरालिम्पिकक्रीडायां पदार्पणं कृतवान् । ४० वर्षाणां विकासानन्तरं चीनदेशस्य विकलाङ्गजनानाम् क्रीडायां महती प्रगतिः अभवत्, येन तेषां धैर्यं, जीवनशक्तिः च दर्शिता ।

जगत् आलिंग्य महत्तरं वैभवं सृजतु : १.अन्तर्राष्ट्रीयमञ्चे सफलतां प्राप्तुं अन्तर्राष्ट्रीयीकरणं एव कुञ्जी अस्ति । राष्ट्रियसीमाः पारं कृत्वा विश्वं आलिंगयितुं आरभ्य चीनस्य विकलाङ्गक्रीडायाः विषये अन्तर्राष्ट्रीयसमुदायस्य मान्यतां, ध्यानं च, एतत् सर्वं चीनस्य विकलाङ्गक्रीडायाः प्रबलविकासं प्रतिबिम्बयति।

सारांशः - १.

चीनदेशे विकलाङ्गजनानाम् क्रीडायाः विकासाय अन्तर्राष्ट्रीयचिन्तनस्य कार्यप्रतिमानस्य च महत्त्वपूर्णा भूमिका अस्ति । निरन्तरं सफलतां प्राप्य चीनस्य विकलाङ्गक्रीडाउद्योगः अधिकानि उपलब्धयः निरन्तरं प्राप्स्यति।