ऊर्जा संक्रमणम् : हरितविकासस्य वैश्विकयात्रा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वच्छतर ऊर्जायाः प्रति परिवर्तनं केवलं उत्सर्जनस्य न्यूनीकरणस्य विषयः नास्ति; इदं अधिकं लचीलं, समानं, स्थायित्वं च विद्युत्जालं निर्मातुं विषयः अस्ति यत् सर्वेषां समुदायानाम् लाभाय भवति। अन्तर्राष्ट्रीय ऊर्जा एजेन्सी (iea) इत्यनेन नवीकरणीय ऊर्जास्रोतानां प्रति निवेशस्य वृद्धिः दृष्टा, विशेषतः चीनदेशे। परन्तु स्वच्छ ऊर्जाप्रौद्योगिकीनां उपलब्धिः सम्पूर्णे विश्वे असमानः एव अस्ति । एषा विषमता राष्ट्रेषु दुर्बलतां जनयति, तेषां संक्रमणक्षमतां च पूर्णतया सीमितं करोति ।
एकः प्रमुखः प्रश्नः उत्पद्यते यत् वयम् अस्य वैश्विक ऊर्जा-दृश्यस्य मार्गदर्शनं कथं कुर्मः ? किं एकमेव समाधानं वा असंख्यमार्गाः सन्ति ये अन्ते स्थायिभविष्यत्काले समागच्छन्ति?
चीनस्य महत्त्वाकांक्षा स्पर्शयोग्या अस्ति; तस्य नवीकरणीय ऊर्जानिवेशाः पर्याप्ताः सन्ति, परन्तु शुद्धशून्य उत्सर्जनस्य यात्रायाः कृते वैश्विकप्रयत्नेषु गहनतया एकीकरणस्य आवश्यकता वर्तते । राष्ट्राणां मध्ये सहकार्यं ज्ञानसाझेदारी च पोषयन् अस्य लक्ष्यस्य प्राप्त्यर्थं जीवन्तं अन्तर्राष्ट्रीयं ऊर्जापारिस्थितिकीतन्त्रं महत्त्वपूर्णम् अस्ति ।
हरितप्रौद्योगिक्याः उन्नतिं त्वरयितुं ऊर्जाविपण्यं सुदृढं कर्तुं, सुदृढपर्यावरणविनियमानाम् स्थापनापर्यन्तं यथार्थतया स्थायिभविष्यस्य मार्गः सामूहिककार्याणि आधारितः अस्ति जलवायुपरिवर्तनस्य तात्कालिकता सर्वेभ्यः हितधारकेभ्यः द्रुततरं निर्णायकं च उपक्रमं आग्रहयति।
चीनदेशस्य ऊर्जाक्षेत्रे सुधारार्थं कृताः प्रयासाः प्रशंसनीयाः सन्ति। सुदृढा विपण्यव्यवस्था प्रतिस्पर्धां संसाधनविनियोगं च प्रवर्तयितुं शक्नोति। ऊर्जाप्रबन्धनस्य स्पष्टमार्गदर्शिकाः निर्धारयितुं, समानक्रीडाक्षेत्रं पारदर्शितां च सुनिश्चित्य सर्वकारस्य भूमिका महत्त्वपूर्णा अस्ति। अपि च, व्यापककानूनीरूपरेखायाः निर्माणेन उत्तरदायित्वं वर्धते, स्थायि ऊर्जाविकासस्य सुविधा च भविष्यति ।
नवीनतायाः सहकार्यस्य च विषये ध्यानं राष्ट्रियसीमाभ्यः परं गच्छति। सम्पूर्णे विश्वे साझेदारीनिर्माणं नूतनानां सम्भावनानां तालान् उद्घाटयति, स्वच्छ ऊर्जा-उत्पादनस्य विविध-दृष्टिकोणानां श्रेणीं पोषयति, अन्ततः प्रत्येकस्मिन् क्षेत्रे परिवर्तनस्य गतिं त्वरयति |.
यथा वयम् अस्मिन् परिवर्तनकारीयात्रायां गभीरं गच्छामः तथा तथा स्मर्तव्यं यत् वैश्विकशक्तिः केवलं उत्सर्जनस्य न्यूनीकरणस्य विषयः नास्ति; आगामिनां पीढीनां कृते अधिकं समावेशी, समानं, स्थायित्वं च भविष्यं निर्मातुं विषयः अस्ति।