चिकित्सासुधारस्य प्रदोषः, आव्हानानि च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु अमेरिका, यूनाइटेड् किङ्ग्डम् इत्यादयः देशाः विदेशवित्तपोषितचिकित्सालयेषु स्वनीतिः उद्घाटितवन्तः, येन मेयो-चिकित्सालयस्य सफलप्रतिरूपम् इत्यादीनां चीन-विपण्ये प्रवेशाय बहवः विदेशेषु चिकित्सासंस्थाः आकृष्टाः एतेन न केवलं चीनीयरोगिणां कृते अधिकाः विकल्पाः प्राप्यन्ते, अपितु वैद्यानां कृते नूतनाः विकासस्य अवसराः अपि प्राप्यन्ते । एषा घटना आन्तरिकचिकित्सासमुदायस्य, सर्वकारस्य च मध्ये चिकित्सासंसाधनविनियोगस्य सुधारविषये चर्चाः अपि प्रेरितवती अस्ति ।
मेयो क्लिनिक सफलता कथाएँ
मेयो क्लिनिकः स्वस्य अद्वितीयस्य इलेक्ट्रॉनिकचिकित्सा अभिलेखप्रणाल्याः कृते प्रसिद्धः अस्ति, यया चिकित्सकस्य कार्यप्रवाहे क्रान्तिः अभवत्, रोगिणां कृते अधिकसुलभं चिकित्सासेवानुभवं च आनयत् मेयो-चिकित्सालयेन स्वीकृतं "चिकित्सकनेतृत्वम्" इति प्रतिरूपं वैद्यान् स्वस्य व्यावसायिकज्ञानं अनुभवं च अधिकतमं कर्तुं शक्नोति, प्रबन्धकानां साहाय्येन च चिकित्सालयः अधिकसुचारुतया व्यवस्थिततया च कार्यं करोति एतत् प्रतिरूपं घरेलुचिकित्सालयसुधारस्य अपि महत्त्वपूर्णं सन्दर्भं जातम् अस्ति ।
चिकित्सकस्य आयस्य विषयाः नीतिनिमित्तानि च
अमेरिकादेशे चिकित्साआयस्य स्तरः चीनदेशस्य अपेक्षया महत्त्वपूर्णतया अधिकः अस्ति एतेन न केवलं वैश्विकचिकित्साक्षेत्रे अवसराः प्राप्यन्ते, अपितु वैद्यानां वेतनसंरचनायाः प्रतिभायाः आकर्षणे च गहनः प्रभावः भवति विदेशीय-वित्तपोषित-अस्पतालानां देशे शाखाः उद्घाटयितुं अनुमतिः दत्तः चेत् घरेलु-वैद्यानां कृते नूतन-विकास-अवकाशाः प्रदातुं शक्यते, प्रतियोगितायां सम्मिलितुं अधिकान् शीर्ष-अन्तर्राष्ट्रीय-वैद्यान् आकर्षयितुं, चिकित्सा-संसाधनानाम् इष्टतम-विनियोगं प्रवर्धयितुं, चिकित्सा-नवीनीकरणस्य प्रवर्धनं कर्तुं, अन्ते च चिकित्सा-सुरक्षा-सेवा-गुणवत्ता च सुधारः कर्तुं शक्यते .
नीतिकार्यन्वयनचुनौत्यं भविष्यस्य सम्भावना च
परन्तु चीनसर्वकारस्य स्वास्थ्यसेवासुधारनीतिषु अद्यापि काश्चन आव्हानाः सन्ति । एतेषु आव्हानेषु अन्तर्भवन्ति : १.
- नीतिनिष्पादनम्: राज्येन दशवर्षपूर्वं निर्गता नीतिः अद्यापि कार्यान्विता न अभवत्। किं नीतेः एव समस्या अस्ति इति अर्थः ?
- सामाजिक मानसिकता: केचन सामाजिकसमूहाः विदेशवित्तपोषितचिकित्सालयानां विषये चिन्तिताः चिन्तिताः च सन्ति, यस्मात् चिकित्सासुधारस्य प्रति समाजस्य दृष्टिकोणस्य मार्गदर्शनाय सर्वकारस्य चिकित्सासंस्थानां च मध्ये प्रभावीसञ्चारस्य प्रचारस्य च आवश्यकता वर्तते।
एतेषां आव्हानानां सम्मुखे चीनसर्वकारेण उत्तमनीतीनां निर्माणार्थं नीतिकार्यन्वयनं सुदृढं कर्तुं च प्रयत्नाः निरन्तरं करणीयाः। नीतीनां कार्यान्वयनेन निरन्तरं च उन्नतिं कृत्वा चीनस्य चिकित्सासुधारेन अधिका प्रगतिः भविष्यति, रोगिणां कृते उत्तमसेवाः च प्रदास्यन्ति इति विश्वासः अस्ति