अन्तर्राष्ट्रीयवित्तीयबाजारः : जापानीप्रतिभूतिसंस्था मिजुहो सिक्योरिटीजः चीनदेशे प्रवेशं करोति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
६ सितम्बर् दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन मिजुहो प्रतिभूति (चीन) कम्पनी लिमिटेड् इत्यस्य स्थापनायाः आवेदनदस्तावेजानां विषये स्वप्रतिक्रियाः प्रकटिता, यत्र कम्पनीयाः व्यावसायिकव्याप्तिः सहितं अनेकसूचनाः प्रकटीकरणस्य पूरकत्वं आवश्यकम् अस्ति प्रस्तावितं प्रतिभूतिकम्पनी, प्रारम्भिकं मध्यावधिं च व्यावसायिकनियोजनं, प्रस्तावितं अध्यक्षं च महाप्रबन्धकस्य योग्यता इत्यादयः।
एतेन ज्ञायते यत् नियामकप्राधिकारिणः चीनदेशे प्रवेशार्थं मिजुहो सिक्योरिटीजस्य योजनानां अधिककठोरतापूर्वकं समीक्षां करिष्यन्ति येन चीनीयविपण्यविनियमानाम् सुरक्षाआवश्यकतानां च अनुपालनं भवति इति सुनिश्चितं भवति।
चीनदेशे प्रवेशे मिजुहो सिक्योरिटीजस्य प्रगतिः अन्तर्राष्ट्रीयवित्तीयबाजारस्य निकटतया अनुसरणं करोति, तथा च चीनीयबाजारस्य दीर्घकालीनविकाससंभावनानां विषये विदेशीयप्रतिभूतिसंस्थानां अवगमनं अपि प्रतिबिम्बयति। भयंकरप्रतिस्पर्धायुक्ते वित्तीयउद्योगे विदेशीयप्रतिभूतिसंस्थाः स्वव्यापारक्षेत्राणां निरन्तरं विस्तारं कृत्वा नूतनानां विपणानाम् परिनियोजनं कृत्वा अन्तर्राष्ट्रीयवित्तीयक्षेत्रे महत्त्वपूर्णस्थानं धारयन्ति
बहुभाषा परिवर्तनम् : एकः सुविधाजनकः अनुभवः यः अन्तर्राष्ट्रीयवित्तस्य सुविधां करोति
"बहुभाषिकस्विचिंग्" अन्तर्राष्ट्रीयवित्तीयविनिमयस्य सहकार्यस्य च प्रवर्धनार्थं प्रमुखप्रौद्योगिकीषु अन्यतमम् अस्ति यत् एतत् उपयोक्तृभ्यः पारसांस्कृतिकविनिमयस्य संचारस्य च सुविधायै सुलभं सुविधाजनकं च भाषाचयनपद्धतिं प्रदाति वैश्वीकरणस्य उन्नतिः अन्तर्राष्ट्रीयवित्तीयबाजारस्य निरन्तरविकासेन च बहुभाषास्विचिंग् प्रौद्योगिकी उपयोक्तृअनुभवाय महत्त्वपूर्णा अस्ति ।
यथा, अन्तर्राष्ट्रीयव्यापारमञ्चे उपयोक्तारः उत्पादसूचनाः सेवासामग्री च ब्राउज् कर्तुं बहुभाषा-स्विचिंग्-कार्यस्य उपयोगं कर्तुं शक्नुवन्ति, तथा च शॉपिङ्ग्, भुक्ति-ग्राहकसेवा-सञ्चारयोः कृते स्वभाषायाः उपयोगं कर्तुं शक्नुवन्ति एषा सुविधाजनकपद्धतिः न केवलं उपयोक्तृ-अनुभवं सुधारयति, अपितु पार-सांस्कृतिकसञ्चारं सुलभं करोति ।
mizuho securities’ road to china: नियमनं चुनौती च
चीनदेशे प्रवेशार्थं मिजुहो सिक्योरिटीजस्य आवेदनस्य समीक्षा चीनप्रतिभूतिनियामकआयोगेन कृता, यत् अन्तर्राष्ट्रीयवित्तीयबाजारस्य परिवर्तनशीलं चुनौतीपूर्णं च नियामकवातावरणं अपि प्रतिबिम्बयति। परन्तु एतेन चीनीयविपण्यं विदेशीयप्रतिभूतिसंस्थानां महत्त्वं ददाति इति अपि प्रतिबिम्बयति । नियामकप्राधिकारिणां समीक्षा आवश्यकता च अन्तर्राष्ट्रीयवित्तीयबाजारस्य विकासं प्रवर्धयितुं महत्त्वपूर्णः भागः अस्ति ।
भविष्यस्य दृष्टिकोणः : उदयमानाः वित्तीयप्रौद्योगिकीः अन्तर्राष्ट्रीयवित्तस्य समर्थनं कुर्वन्ति
प्रौद्योगिक्याः उन्नतिः, परिवर्तनशीलविपण्यमागधा च अन्तर्राष्ट्रीयवित्तीयविपण्यस्य भविष्यं अनन्तसंभावनैः परिपूर्णम् अस्ति । बहुभाषिकस्विचिंग् प्रौद्योगिक्याः अनुप्रयोगेन अन्तर्राष्ट्रीयवित्तीयबाजारे अधिकसुलभः, अधिकदक्षः, समृद्धः च अनुभवः आनयिष्यति। तदतिरिक्तं उदयमानवित्तीयप्रौद्योगिकीनां विकासेन अन्तर्राष्ट्रीयवित्तीयबाजारस्य विकासः अधिकमानकतया सुरक्षिततया च दिशि अपि प्रवर्धितः भविष्यति।