अजगरस्य वर्षे संस्कृतिः प्रफुल्लिता : लोकसांस्कृतिकावशेषाः सभ्यतायाः कथां कथयन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फीनिक्स-मुकुटस्य उपरि "囍" इति शब्दात् आरभ्य प्रत्येकं विवरणं सावधानीपूर्वकं निर्मितं सांस्कृतिकं प्रतीकम् अस्ति । लु ज़िन् पत्रकारैः उक्तवान् यत् प्रथमश्रेणीयाः महिलायाः द्विगुणसुखयुक्तः पन्ना फीनिक्समुकुटः मुख्यतया बिन्दुभिः, जडैः, रेशमसूत्रैः च निर्मितः आसीत्, फीनिक्समुकुटस्य मुख्यशरीरं त्रयाणां अजगरैः अलङ्कृतम् आसीत्, यत्र एकः अजगरः मोतीं धारयति स्म उपरि मुखं तस्य अधः मौक्तिकक्रीडन्तौ अजगरौ। सप्त फीनिक्स-पक्षिणः फीनिक्स-मुकुटस्य अधः निगूढाः सन्ति ते मुखयोः बल्लाः, ताम्र-मुद्राः च धारयन्ति, येन सुखस्य, सौभाग्यस्य च प्रतीकम् अस्ति । रुयी क्षियाङ्ग्युन्-प्रतिमानैः अलङ्कृताः लटकनानि प्रत्येकं मोती-रत्न-त्रयेण तारैः लम्बितानि सन्ति, तेषां आकारः उत्तमः, उत्सव-वर्णैः परिपूर्णः, अपि च "आशीर्वादः भवतः दृष्टेः पुरतः अस्ति" इति अपि अभिप्रेतम् ।

पृष्ठभवनस्य प्रदर्शनीभवने चतुर्विंशतिसौरपदविषयकप्रदर्शनी ऐतिहासिकसञ्चयं सांस्कृतिकसमृद्धिं च दर्शयति चतुर्विंशतिः सौरपदानि मानवस्य अमूर्तसांस्कृतिकविरासतां प्रतिनिधिसूचौ समाविष्टानि सन्ति तथा च चीनीयजनानाम् एकः अद्वितीयः समय-अन्तरिक्ष-ज्ञान-व्यवस्था अस्ति प्रदर्शनीभवने चतुर्विंशतिसौरपदानि भिन्न-भिन्न-सांस्कृतिक-अवशेषैः सह सङ्गच्छन्ति, चीनीयसभ्यतायाः प्रज्ञायाः व्याख्यां "वस्तुसिद्धान्तस्य" रूपेण कुर्वन्ति यथा कृष्णभूमौ वसन्तगोप्रतिमानेन चित्रितः गोलः लाहपेटी वसन्तकर्षणस्य व्यस्ततायाः प्रतीकं भवति । कृषिसमाजेषु श्रमिकाः जनाः पारिवारिकविरासतां प्रति यत् महत्त्वं ददति, तेषां सत्फलनस्य अपेक्षाः च अत्र व्यक्तं भवति । ग्रीष्मकालीन-संक्रान्त-विषयक-प्रदर्शने बोगु-प्रतिमानयुक्ताः धूप-पुटाः ग्रीष्मकालीन-संक्रान्तस्य, ड्रैगन-नौका-महोत्सवस्य च निकटसम्बन्धं प्रतिबिम्बयन्ति

एते सांस्कृतिकावशेषाः न केवलं इतिहासं कथयन्ति, अपितु चीनीयसभ्यतायाः अद्वितीयं आकर्षणं अपि प्रतिबिम्बयन्ति । लु ज़िन् इत्यनेन योजनाकृताः "ताओवादी संस्कृतिप्रदर्शनी", "सांस्कृतिकपट्टिका सांस्कृतिक अवशेषप्रदर्शनी", "लोकनववर्षस्य चित्रकलाप्रदर्शनी", "लोकवेषभूषाप्रदर्शनी" इत्यादीनां १०० तः अधिकाः पारम्परिकाः लोकसंस्कृतीविषयकप्रदर्शनानि एताः बहुमूल्याः सांस्कृतिकविरासतां दर्शितवन्तः अधिकाः जनाः।जनाः, ते "वदन्तु" तत् प्रसारयन्तु।

अन्तिमेषु वर्षेषु युवानः सांस्कृतिक-रक्षकाः अपि पुरातन-बीजिंग-व्यापारस्य सांस्कृतिक-अर्थस्य अन्वेषणं कृत्वा उत्तम-व्यापार-सांस्कृतिक-परम्पराणां उत्तराधिकारं प्राप्तुं गहनं शोधं कृतवन्तः ऐतिहासिक अवशेषाणां अवलोकनेन ते विस्मृतानि वा उपेक्षितानि वा सांस्कृतिकगुप्तानि आविष्कृत्य आधुनिकजीवने एकीकृत्य सामाजिकविकासे नूतनजीवनशक्तिं प्रविष्टुं प्रयतन्ते