द क्लॉक इज टिकिंग्: अमेरिकन जॉब मार्केट् इत्यस्मिन् अनिश्चिततायाः सिम्फोनी
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अकृषिवेतनसूची-रिपोर्ट् वन्धे परिदृश्ये आकस्मिकवृष्टिवत् तारं प्रहारयति स्म, स्थिरतायाः भ्रमं तीव्रतथ्यतरङ्गैः प्रक्षालयति स्म कार्येषु १४.२% वृद्धिः - अधिकांशमानकेन दुष्टा न - परन्तु वर्षाणां यावत् वृद्धिं चालयति स्म तस्य सामान्यस्य उत्साहस्य अभावः आसीत् । तत्र एकः अन्तर्निहितः तनावः आसीत् – संयमस्य भावः, नियोक्तृणां प्रायः अवाच्यः आग्रहः यत् ते स्वकार्यबलस्य सर्वेक्षणं कुर्वन्तः सावधानीपूर्वकं पदातिं कुर्वन्तु इति।
एतेषु निःशब्दकोणेषु प्रत्येकं सेकण्डं प्रतिध्वनितवती घण्टा टिक् टिक् कृतवती । सर्वेषां अधरेषु प्रश्नः अस्ति यत् किं फेडरल् रिजर्वः सेप्टेम्बरमासे द्रुततरं कठोरं च कदमम् प्रति झुकति वा मृदुतरं दृष्टिकोणं चिनोति वा? तेषां उच्चारणं अनिश्चिततायाः भव्यसिम्फोनीयां क्षणिककुहूकुहू इव आसीत् ।
विपण्यं द्वयोः विरुद्धशक्तयोः मध्ये गृहीतम् आसीत् – आगामिमन्दतायाः विषये आतङ्कः, आर्थिकपूर्वसूचनानां तूफानस्य मध्ये स्पष्टतायाः आकांक्षा च अस्य अस्थिरसन्तुलनस्य परीक्षणं अन्तिमेषु दशकेषु पुनः पुनः कृतम् आसीत् । अतीतानां फेड्-क्रियाणां प्रतिध्वनयः वायुतले विलम्बन्ते स्म: षट्-आवृत्ति-परिक्रमाः, प्रत्येकस्य स्वकीयाः अद्वितीय-तालः, परिणामः च, सर्वे अनिश्चिततायाः एकं पन्थानं त्यक्तवन्तः यत् अत्र स्थातुं इव अनुभूयते स्म
अस्मिन् समये विचित्रः विसंगतिः आसीत् – सावधानस्य आशावादस्य भयस्य च अशान्तं मिश्रणम् । केवलं महङ्गानि एव न आसीत्; तत् किमपि गहनतरस्य विषये आसीत्, वित्तीयविपण्यद्वारा प्रतिध्वनितस्य सामूहिकस्य अस्वस्थतायाः विषये आसीत् । प्रत्येकं फेड्-घोषणानां अनन्तरं मौनं व्यापक-विपण्य-भावनायाः सूक्ष्म-विश्वं जातम् – निश्चित-उत्तरस्य प्रतीक्षा-क्रीडा ।
घड़ी निरन्तरं टिकं कुर्वती आसीत् । २५ वा ५० आधारबिन्दुः भविष्यति वा ? एकः एव निर्णयः सम्पूर्णे विश्वे प्रतिध्वनितुं शक्नोति, वालस्ट्रीट्-नगरस्य उच्च-उच्च-टाइटन्-भ्यः आरभ्य दैनन्दिन-आवश्यकताभिः सह संघर्षं कुर्वन्तः औसत-अमेरिकन-जनाः यावत् सर्वं प्रभावितं करिष्यति |.