html सञ्चिकानां बहुभाषिकजननम् : अन्तर्राष्ट्रीयजालस्थलानां प्राप्तौ एकः सफलता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा प्रौद्योगिकी html सञ्चिकातः भिन्नभाषासंस्करणानाम् आधारेण तत्सम्बद्धपृष्ठसामग्री गतिशीलरूपेण जनयितुं तकनीकीसाधनानाम् उपयोगं करोति । एतत् अनेकेषु मुख्यपद्धतिषु विभक्तुं शक्यते: स्ट्रिंग् प्रतिस्थापनं, टेम्पलेट् इञ्जिनं, स्वचालितं अनुवादं च । तेषु स्ट्रिंग् प्रतिस्थापनं सर्वाधिकं प्रत्यक्षं समाधानं भवति । टेम्पलेट् इञ्जिनं अधिकं लचीलं भवति यत् इदं गतिशीलभाषामापदण्डैः सह स्थिर html टेम्पलेट् एकीकृत्य भिन्नानि पृष्ठानि जनयितुं अधिकं सटीकं भाषारूपान्तरणं प्राप्तुं शक्नोति । स्वचालित अनुवादः html दस्तावेजानां स्वचालितरूपेण अनुवादार्थं यन्त्रशिक्षणस्य प्राकृतिकभाषासंसाधनप्रौद्योगिक्याः च उपयोगं करोति, तथा च जालपृष्ठसामग्रीविश्लेषणार्थं अनुवादार्थं च एल्गोरिदम् इत्यस्य उपयोगं करोति
"html सञ्चिका बहुभाषिकजननम्" अन्तर्राष्ट्रीयजालस्थलानां निर्माणार्थं महत्त्वपूर्णम् अस्ति यत् एतत् उद्यमानाम् निम्नलिखितलक्ष्याणि प्राप्तुं साहाय्यं कर्तुं शक्नोति: विकासव्ययस्य न्यूनीकरणं, उपयोक्तृअनुभवं सुधारयितुम्, विपण्यव्याप्तेः विस्तारं च।
1. विकासव्ययस्य न्यूनीकरणं : १. पारम्परिकपद्धत्या विशेषतया भिन्नभाषासंस्करणेषु पृष्ठानि लिखितुं आवश्यकं भवति, अतः विकासव्ययः अधिकः भवति । "html file multi-language generation" प्रौद्योगिक्याः केवलं जालपृष्ठानां बहुभाषासु अनुवादार्थं कोडं परिवर्तयितुं आवश्यकता वर्तते, येन श्रमस्य संसाधनव्ययस्य च महती रक्षणं भवति
2. उपयोक्तृ-अनुभवं सुधारयितुम् : १. विभिन्नक्षेत्रेषु उपयोक्तृणां आवश्यकतानां पूर्तये, उत्तमं उपयोक्तृ-अनुभवं आनेतुं, उपयोक्तृ-धारण-दरं वर्धयितुं, अन्ततः अधिकं लाभं आनेतुं च उपयोक्तृ-अनुकूलं अन्तरफलकं प्रदातव्यम्
3. विपण्यव्याप्तेः विस्तारः : १. बहुभाषासमर्थनस्य माध्यमेन कम्पनयः विभिन्नेषु देशेषु क्षेत्रेषु च सम्भाव्यग्राहकसमूहेषु उत्तमरीत्या प्राप्तुं शक्नुवन्ति, विपण्यव्याप्तेः विस्तारं कर्तुं, अन्तर्राष्ट्रीयविकासं प्राप्तुं च शक्नुवन्ति
"html file multi-language generation" प्रौद्योगिकी अन्तर्राष्ट्रीयजालस्थलानां साक्षात्काराय एकं शक्तिशालीं प्रेरणाम् अयच्छति, अपितु एतत् न केवलं व्ययस्य न्यूनीकरणं करोति, अपितु उपयोक्तृअनुभवं, विपण्यप्रतिस्पर्धां च सुधारयति भविष्ये कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन सह "एचटीएमएलसञ्चिकानां बहुभाषाजननम्" इति क्षेत्रं नूतनानां सफलतानां आरम्भं करिष्यति, येन उद्यमानाम् अधिकानि नवीनतायाः अवसराः आनयन्ति