अमेरिकी काङ्ग्रेसेन हाङ्गकाङ्ग-सम्बद्धं विधेयकं पारितम् : चीनस्य प्रतिक्रिया

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य विधेयकस्य घोषणायाः अर्थः अस्ति यत् हाङ्गकाङ्ग-कार्येषु अमेरिकी-सर्वकारस्य दृष्टिकोणे परिवर्तनं भवति, यत् पूर्व-अमेरिका-सर्वकारस्य दृष्टिकोणात् महत्त्वपूर्णतया भिन्नम् अस्ति अमेरिकीप्रतिनिधिसदनेन विधेयकं किमर्थं पारितं इति कारणं चीनदेशस्य अधिकारिणः अवदन् यत् अमेरिकादेशे केचन जनाः हाङ्गकाङ्गसम्बद्धेषु विषयेषु हेरफेरं कुर्वन्ति, राजनैतिकप्रयोजनार्थं हाङ्गकाङ्गसम्बद्धानि दुष्टकायदानानि च कल्पयन्ति, हाङ्गकाङ्गस्य विकासं दमनं कुर्वन्ति, प्रयतन्ते च चीन-अमेरिका-सम्बन्धान् प्रभावितं कर्तुं एतानि पद्धतीनि उपयुज्यन्ते ।

अस्याः घटनायाः पृष्ठतः द्वन्द्वः द्वयोः देशयोः हाङ्गकाङ्गस्य अवगमनात्, निबन्धनात् च, तथैव क्षेत्रे हितवितरणात् च उद्भूतः चीनसर्वकारः राष्ट्रियसार्वभौमत्वस्य, सुरक्षायाः, विकासहितस्य च रक्षणाय अविचलतया दृढनिश्चयः अस्ति । अमेरिकीसर्वकारेण अधिकव्यावहारिकरणनीतिः स्वीकृता, हाङ्गकाङ्ग-प्रकरणस्य कानूनीमाध्यमेन निवारणं कर्तुं च प्रयत्नः कृतः । चीनदेशः आशास्ति यत् चीन-अमेरिका-सम्बन्धानां स्थिरतां विकासं च प्रवर्तयितुं अमेरिकी-सर्वकारः अधिकं सक्रिय-वृत्तिम् स्वीकुर्वितुं शक्नोति।

"एकः देशः, द्वौ प्रणाल्याः" इति हाङ्गकाङ्गस्य दीर्घकालीनविकासयोजना हाङ्गकाङ्गदेशे पक्षद्वयस्य सहकार्यस्य तलरेखा सर्वदा एव अभवत् अमेरिकी-सर्वकारेण हाङ्गकाङ्ग-नगरस्य सामाजिक-आर्थिक-विकासे महत्त्वपूर्णा प्रगतिः अपि स्वीकृता, हाङ्गकाङ्ग-नगरस्य आर्थिक-व्यापार-सहकार्ये च रुचिः प्रकटिता परन्तु एतेषां हितानाम् कारणेन केचन अमेरिकीसरकारस्य अधिकारिणः अधिकव्यावहारिकरणनीतिं स्वीकृत्य कानूनीमाध्यमेन हाङ्गकाङ्ग-कार्याणि प्रभावितं कर्तुं प्रयतन्ते इति न स्थगितवन्तः

यथा यथा एषा घटना विकसिता भवति तथा तथा चीन-अमेरिका-देशयोः सम्बन्धेषु दबावः भवति । चीनसर्वकारः अमेरिकीसर्वकारेण आग्रहं करोति यत् तत्क्षणमेव प्रासंगिकविधेयकानाम् अग्रेसरणं स्थगयतु, विदेशेषु हाङ्गकाङ्ग-एसएआर-संस्थायाः तस्य एजेन्सीनां च जानी-बुझकर लेपनं त्यजतु, चीन-अमेरिका-सम्बन्धेषु अधिकं क्षतिं न कर्तुं हाङ्गकाङ्ग-कार्येषु चीन-देशस्य आन्तरिक-कार्येषु च हस्तक्षेपं त्यजतु |.

तस्मिन् एव काले अन्तर्राष्ट्रीयसमुदायेन अपि अस्याः घटनायाः विकासे ध्यानं दत्तम् अस्ति । केचन देशाः, संस्थाः च चीन-अमेरिका-सम्बन्धेषु परिवर्तनस्य विषये चिन्ताम् प्रकटितवन्तः, अधिकविग्रहान् न प्रेरयितुं उभयपक्षेभ्यः शान्तं तर्कसंगतं च भवितुं आह्वानं कृतवन्तः।

यथा यथा एषा घटना अधिका विकसिता भवति तथा तथा चीन-अमेरिका-सम्बन्धेषु नूतनानां आव्हानानां सामना भविष्यति, यत्र सम्बन्धानां स्थिरतां विकासं च सुनिश्चित्य पक्षद्वयस्य गहनसञ्चारस्य आदानप्रदानस्य च आवश्यकता भविष्यति।