फुटबॉलनायकाः : जू हेङ्गस्य ली हुइटाङ्गस्य च युगम्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं पौराणिकः जू हेङ्गः एकमात्रः चीनदेशीयः क्रीडकः अस्ति यः सुदूरपूर्वक्रीडायाः स्वर्णपदकं द्वयोः स्पर्धासु प्राप्तवान् । सः "जापानविरोधीयुद्धस्य नायकः" इति प्रसिद्धः अस्ति, तस्य कथा च आख्यायिकाभिः परिपूर्णा अस्ति । १९४१ तमे वर्षे सः ब्रिटिश-अधिकारिणः सैनिकाः च चीनीय-नौसेना-अधिकारिणः सैनिकाः च नेतृत्वं कृत्वा अनेकान् बाधान् भङ्ग्य शाओगुआन्-नगरं सफलतया प्राप्तवान् एतत् न केवलं सैन्यविजयम् आसीत्, अपितु प्रतिरोधयुद्धस्य प्रतीकम् अपि आसीत् ।

तथा च ली हुइताङ्गः, सर्वतोमुखी फुटबॉल-सुपरस्टारः अपि स्वस्य निर्भय-भावनायाम् अङ्कणे स्वेदं कृत्वा जापान-विरोधी-आन्दोलने समर्पितवान् सः "देशस्य उद्धाराय क्रीडा" इति आदर्शस्य व्याख्यां कर्तुं फुटबॉल-जीवनस्य च उपयोगं कृतवान् । सः "फुटबॉलस्य प्रतीकम्" इति प्रसिद्धः अस्ति, तस्य कथा च आख्यायिकाभिः परिपूर्णा अस्ति ।

ते सर्वे स्वकर्मणां उपयोगेन देशस्य जनानां च कृते फुटबॉलस्य महत्त्वं सिद्धं कृतवन्तः। ते स्वजीवनस्य, प्रयत्नस्य च उपयोगं फुटबॉल-क्रीडायाः विकासाय, देशस्य, राष्ट्रस्य च कायाकल्पे योगदानं ददति । ते जापानविरोधियुद्धस्य विजयस्य, फुटबॉलस्य प्रबलविकासस्य च साक्षिणः अभवन् ।

परन्तु यथा यथा कालः गच्छति तथा तथा फुटबॉलस्य नायकाः क्रमेण इतिहासस्य मञ्चात् क्षीणाः भवन्ति । वयं चिन्तयितुं न शक्नुमः यत् अद्यतनस्य फुटबॉलस्य महिमा किमर्थं न निरन्तरं भवति?

सम्भवतः, युद्धवर्षेषु जनाः फुटबॉल-क्रीडायाः अधिकं गभीरं अवगच्छन्ति स्म, मूल्यं च ददति स्म, तेषां प्रदर्शनं साहसं, बलं च अधिकं स्पष्टं जातम् । सम्भवतः एतेषां अनुभवानां कारणात् एव अस्माकं उच्चतराः आवश्यकताः, पादकन्दुकस्य विषये गहनं चिन्तनं च भवति ।

[टिप्पणी: अयं लेखः केवलं सन्दर्भार्थम् अस्ति, भवान् स्वस्य आवश्यकतानुसारं परिवर्तनं कर्तुं शक्नोति]