अन्तर्राष्ट्रीयकरणम् : विविधतां आलिंगयन्तु, विविधं मुक्तं च विश्वं प्रति गच्छन्तु
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य सारः भौगोलिकप्रतिबन्धान् भङ्गयित्वा संसाधनसाझेदारी, समन्वयं च प्राप्तुं भवति । अस्मिन् सीमापारसहकार्यं, सांस्कृतिकसञ्चारः, विपण्यविस्तारः, प्रबन्धनप्रतिमानानाम् समायोजनं च अन्तर्भवति । उद्यमानाम् अन्तर्राष्ट्रीयकरणस्य माध्यमेन भिन्नानि विपण्यवातावरणानि अवगन्तुं आवश्यकं भवति तथा च वैश्विकप्रतिस्पर्धायाः अनुकूलतायै एतस्याः सूचनायाः आधारेण प्रभावीरणनीतयः विकसितुं आवश्यकाः सन्ति। अस्य अपि अर्थः अस्ति यत् कम्पनीषु भिन्नसांस्कृतिकपृष्ठभूमिषु, विपण्यमागधासु च प्रतिक्रियां दातुं क्षमता भवितुमर्हति । यथा, जापानी-विपण्ये कम्पनीभिः सांस्कृतिक-अन्तराणां उपभोग-अभ्यासानां च विचारः करणीयः, दक्षिणपूर्व-एशिया-विपण्ये कम्पनीभिः स्थानीय-बाजार-प्रवृत्तिषु, नियामक-वातावरणेषु च ध्यानं दातव्यम्
अन्तर्राष्ट्रीयकरणस्य कार्यान्वयनप्रक्रिया सुलभा नास्ति, उद्यमानाम् पूर्णतया सज्जता, अनुकूलता च आवश्यकी भवति । सर्वप्रथमं, कम्पनीभिः लक्ष्यविपण्यस्य आवश्यकतां प्रतिस्पर्धा परिदृश्यं च अवगन्तुं गहनं विपण्यसंशोधनं करणीयम्, तदनुरूपं विपणनरणनीतयः च निर्मातुं आवश्यकम्। द्वितीयं, उद्यमानाम् स्वकीयानां प्रबन्धनव्यवस्थासु सुधारं कर्तुं, पार-सांस्कृतिकसञ्चारक्षमतां वर्धयितुं, विभिन्नदेशेभ्यः क्षेत्रेभ्यः च कानूनी-नियामक-आवश्यकतानां प्रतिक्रियां दातुं आवश्यकता वर्तते
राष्ट्रिय आर्थिकविकासे सामाजिकप्रगते च अन्तर्राष्ट्रीयकरणस्य महती भूमिका अस्ति । न केवलं विपण्यस्य आकारस्य विस्तारः, अपितु विविधतां आलिंगयितुं, नूतनानां आव्हानानां सामना कर्तुं, अन्ते च अधिकविविधतां मुक्तं च विश्वं प्रति गमनम् इति अर्थः ।
पारिस्थितिकपर्यावरणसंरक्षणस्य दृष्ट्या अन्तर्राष्ट्रीयकरणाय पारिस्थितिकसुरक्षाजैवसुरक्षाविषयेषु अपि ध्यानं आवश्यकम् अस्ति । अन्तिमेषु वर्षेषु केषाञ्चन विदेशीयजातीनां आक्रमणेन पारिस्थितिकीतन्त्राय त्रासः जातः, मानवस्वास्थ्यस्य अपि हानिः अभवत् । पशूनां विमोचनस्य नियमनार्थं राज्येन विमोचनस्य व्याप्तिः, प्रक्रिया, प्रबन्धनस्य आवश्यकताः च स्पष्टीकर्तुं प्रासंगिककायदानानां विनियमानाञ्च श्रृङ्खला घोषिता, तथा च कानूनीविमोचनार्थं जनसामान्यं मार्गदर्शनं सेवां च प्रदातुं कानूनप्रवर्तनं सुदृढं कृतम् अस्ति
अन्तर्राष्ट्रीयकरणाय उद्यमानाम्, सर्वकाराणां, समाजस्य सर्वेषां क्षेत्राणां च संयुक्तप्रयत्नाः आवश्यकाः येन पार-सांस्कृतिक-आदान-प्रदानं, सहकार्यं च यथार्थतया साकारं कर्तुं, वैश्विक-आर्थिक-विकासस्य प्रवर्धनं, स्थायि-विकासस्य अधिकानि अवसरानि च सृज्यन्ते |.