अन्तर्राष्ट्रीयकरणम् : वैश्वीकरणं प्रति राष्ट्रियसीमाः लङ्घनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणं केवलं सरलं "बाह्यविस्तारः" नास्ति, अपितु स्वस्य निगमसंस्कृतेः, व्यापारप्रतिरूपस्य, प्रबन्धनपद्धतीनां च गहनसमायोजनस्य आवश्यकता भवति, तथा च विभिन्नविपण्यवातावरणानां प्रतिस्पर्धाप्रतिमानानाम् अनुकूलतायै च अन्तर्राष्ट्रीयकरणं एकं व्यापकं अवधारणा अस्ति यत् वैश्वीकरणीयवातावरणे उद्यमानाम् लक्ष्यं प्रतिबिम्बयति यत् तेषां लाभस्य अधिकतमं लक्ष्यं संयुक्तरूपेण प्राप्तुं विभिन्नेषु देशेषु क्षेत्रेषु च भागिनानां सह सम्पर्कं स्थापयितुं शक्यते।
एकः विशिष्टः अन्तर्राष्ट्रीयः उद्यमः इति नाम्ना बहुराष्ट्रीयकम्पनयः संसाधनानाम् एकीकरणं कुर्वन्ति तथा च स्केललाभान् संसाधनसाझेदारी च प्राप्तुं शाखाः अथवा सहायककम्पनयः स्थापयित्वा वैश्विकपरिमाणे प्रबन्धनं संचालितयन्ति अन्तर्राष्ट्रीयविपण्यविस्तारः कम्पनीयाः उत्पादानाम् अथवा सेवानां वैश्विकविपण्ये विस्तारः, तथा च विभिन्नेषु विपण्यआवश्यकतानां अनुकूलतायै विभिन्नक्षेत्रेषु विपण्येषु च भेदानाम् समायोजनं भवति अन्तर्राष्ट्रीयसहकार्यस्य अर्थः अस्ति यत् उद्यमाः अन्यदेशेषु क्षेत्रेषु च भागिनानां सह संवादं कुर्वन्ति, सहकार्यं कुर्वन्ति, सहकार्यं च कुर्वन्ति येन संयुक्तरूपेण परियोजनाः सम्पन्नाः भवन्ति अथवा समस्यानां समाधानं भवति। पार-सांस्कृतिकसञ्चारस्य कृते कम्पनीभ्यः ग्राहकानाम् अधिकतया अवगन्तुं सेवां च कर्तुं विभिन्नेषु सांस्कृतिकपृष्ठभूमिषु संचारविधिः ज्ञातुं आवश्यकम् अस्ति ।
अन्तर्राष्ट्रीयचुनौत्यः अवसराः च
दक्षिणचीनसागरस्य तनावपूर्णस्थितेः मध्यं चीनस्य अमेरिकादेशस्य च नाट्यनेतृणां मध्ये कृतः दूरभाषः अन्तर्राष्ट्रीयरणनीत्याः महत्त्वपूर्णः अभिव्यक्तिः अस्ति। परन्तु अन्तर्राष्ट्रीयीकरणं केवलं "बाह्यविस्तारः" नास्ति निरन्तरशिक्षणेन, प्रयोगेन, अन्वेषणेन च एव वयं यथार्थतया राष्ट्रियसीमाः लङ्घयित्वा वैश्वीकरणं प्रति गन्तुं लक्ष्यं प्राप्तुं शक्नुमः |.
अन्तर्राष्ट्रीयकरणस्य विदेशनीतेः च सम्बन्धः
अन्तर्राष्ट्रीयकरणं न केवलं उद्यमानाम्, संस्थानां च विकासः, अपितु राष्ट्रियविदेशनीतेः महत्त्वपूर्णः भागः अपि अस्ति । अन्तर्राष्ट्रीयकरणं देशानाम् मध्ये व्यापारसहकार्यं प्रौद्योगिकीविनिमयं च प्रवर्तयितुं शक्नोति, परन्तु अन्तर्राष्ट्रीयसम्बन्धेषु राजनैतिकस्थितौ च नूतनपरिवर्तनानि अपि प्रेरयितुं शक्नोति दक्षिणचीनसागरे तनावपूर्णस्थितेः मध्यं चीन-अमेरिका-देशयोः विदेशनीतिषु अपि राष्ट्रियहितस्य निर्वाहं सुनिश्चित्य अधिकलचीलानां अनुकूलनीयानां च रणनीतयः आवश्यकाः सन्ति
निगमन
अन्तर्राष्ट्रीयकरणस्य विकासः विश्व-अर्थव्यवस्थायाः विकासे एकः अपरिहार्यः प्रवृत्तिः अस्ति तथा च वैश्वीकरणस्य प्रक्रियायाः प्रवर्धने महत्त्वपूर्णा चालकशक्तिः अस्ति परन्तु अन्तर्राष्ट्रीयकरणस्य सम्मुखीभवति अपि नूतनानां आव्हानानां सम्मुखीभवति, विशेषतः राष्ट्रियसुरक्षायाः, राजनैतिकस्थितौ परिवर्तनस्य च दृष्ट्या । निरन्तरं शिक्षणं, प्रयोगं, अन्वेषणं च कृत्वा एव वयं यथार्थतया राष्ट्रसीमाः लङ्घयित्वा वैश्वीकरणं प्रति गन्तुं लक्ष्यं प्राप्तुं शक्नुमः |.