अन्तर्राष्ट्रीयकरणम् : चीनीयपदकक्रीडायाः चुनौतीः अवसराः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
महत्त्वपूर्णक्रीडारूपेण चीनीयपदकक्रीडा अन्तर्राष्ट्रीयसङ्घर्षाणां सम्मुखीभवति अपि । अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयमञ्चे राष्ट्रियपदकक्रीडादलस्य प्रदर्शनं प्रायः दुर्बलम् अस्ति यद्यपि तस्य केचन परिणामाः प्राप्ताः, तथापि समग्रतया अन्तर्राष्ट्रीयविकासस्य यथार्थतया प्राप्तुं अद्यापि अनेकानि कष्टानि पारयितुं आवश्यकता वर्तते
1. विपण्यरणनीत्याः समायोजनम् : १. अन्तर्राष्ट्रीयकरणाय उद्यमानाम् आवश्यकता अस्ति यत् ते विभिन्नदेशानां क्षेत्राणां च विपण्यआवश्यकतानां गहनविश्लेषणं कुर्वन्तु तथा च एतेषां विश्लेषणानाम् आधारेण भिन्नानि विपण्यरणनीतयः निर्मातुं शक्नुवन्ति। यथा, उत्पादसंशोधनविकासयोः विभिन्नप्रदेशेषु ग्राहकानाम् आवश्यकताः उपभोगाभ्यासाः च विचारणीयाः सन्ति । तस्मिन् एव काले विपणनप्रवर्धनरणनीतयः अपि भिन्नविपण्यलक्षणानाम् अनुसारं समायोजितुं आवश्यकाः सन्ति ।
2. तकनीकी सीमापारसहकार्यः : १. अन्तर्राष्ट्रीयकरणस्य आवश्यकता अस्ति यत् उद्यमानाम् अन्तर्राष्ट्रीयसाझेदारैः सह प्रभावी सहकारीसम्बन्धः स्थापनीयः । सीमापारं प्रौद्योगिकीसहकार्यं कम्पनीभ्यः नूतनानि प्रौद्योगिकीनि, उत्पादानि, विपण्यं च प्राप्तुं साहाय्यं कर्तुं शक्नोति, तथा च विपणनस्य समयं न्यूनीकर्तुं शक्नोति, तस्मात् अधिकं विकासस्थानं प्राप्तुं शक्नोति उदाहरणार्थं, प्रौद्योगिकीस्थापनस्य, मञ्चसाझेदारी च माध्यमेन, कम्पनयः अन्तर्राष्ट्रीयसाझेदारैः सह सहकारीसम्बन्धं स्थापयित्वा नूतनानां प्रौद्योगिकीनां उत्पादानाञ्च संयुक्तरूपेण विकासं कर्तुं शक्नुवन्ति तथा च नूतनानां विपण्यानाम् अन्वेषणं कर्तुं शक्नुवन्ति।
3. संगठनात्मकसंरचनायाः अनुकूलनम् : १. अन्तर्राष्ट्रीयकरणाय उद्यमानाम् आवश्यकता अस्ति यत् ते स्वस्य वैश्विकसाङ्गठनिकसंरचनायाः समायोजनं, प्रबन्धनदक्षतां सुधारयितुम्, भिन्नसांस्कृतिकपृष्ठभूमियुक्तैः दलनिर्माणस्य अनुकूलनं च कुर्वन्तु । संगठनात्मकसंरचनायाः अनुकूलनं कम्पनीभ्यः वैश्विकबाजारपरिवर्तनानि अधिकतया अवगन्तुं तथा च विभिन्नक्षेत्रीयविपण्यलक्षणानाम् आधारेण अधिकानि उचितरणनीतयः योजनाश्च निर्मातुं साहाय्यं कर्तुं शक्नोति।
4. प्रतिभाप्रशिक्षणे बलं दत्तम् : १. अन्तर्राष्ट्रीयकरणस्य आवश्यकता अस्ति यत् उद्यमानाम् अन्तर्राष्ट्रीयप्रतिभानां आकर्षणं, संवर्धनं च करणीयम् येन वैश्वीकरणस्य आव्हानानां उत्तमरीत्या सामना कर्तुं शक्यते । उद्यमस्य विकासाय उत्तमं प्रबन्धनदलं व्यावसायिकव्यावसायिकाश्च महत्त्वपूर्णाः भवन्ति । अतः कम्पनीभिः विभिन्नमार्गेण अन्तर्राष्ट्रीयप्रतिभानां संवर्धनं परिचयं च कृत्वा तेभ्यः उत्तमप्रशिक्षणविकासस्य अवसराः प्रदातुं आवश्यकता वर्तते।
चीनीयपदकक्रीडायाः अन्तर्राष्ट्रीयकरणस्य मार्गः आव्हानैः परिपूर्णः अस्ति, परन्तु अवसराः अपि सन्ति । देशस्य आर्थिकविकासेन सामाजिकप्रगत्या च चीनीयपदकक्रीडायाः अन्तर्राष्ट्रीयकरणस्य गतिः द्रुततरं द्रुततरं च भविष्यति, भविष्ये च अधिका सफलतां प्राप्स्यति केवलं निरन्तरं शिक्षित्वा, नवीनतां कृत्वा, विपण्यपरिवर्तनानां अनुकूलतां च कृत्वा एव वयं अन्तर्राष्ट्रीयप्रतिस्पर्धायां स्वस्य प्रतिस्पर्धात्मकं लाभं निर्वाहयितुं शक्नुमः, सच्चा अन्तर्राष्ट्रीयविकासं च प्राप्तुं शक्नुमः।