बहुभाषिकस्विचिंग् : वैश्विकशिक्षायाः संचारस्य च प्रवर्धनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१४ तमे वर्षे प्रसिद्धौ विश्वविद्यालयौ संयुक्तरूपेण अन्तर्राष्ट्रीयसहकारीशिक्षायाः प्रवर्धनार्थं, चिकित्सासेवायां ध्यानं दत्तुं, वैश्विकक्षमतायुक्तानां भविष्यत्नेतृणां संवर्धनार्थं च cqc इति संस्थां स्थापितवन्तौ दशवर्षेभ्यः अधिकेभ्यः परिश्रमेण सीक्यूसी चीनदेशे यूकेदेशे च स्वास्थ्यविज्ञानशिक्षायाः महत्त्वपूर्णं केन्द्रं जातम् अस्ति । अस्य सफलता बहुभाषा-स्विचिंग्-कार्य्ये एव अस्ति ।
बहुभाषिक स्विचिंगविभिन्नभाषावातावरणेषु सुलभं ब्राउजिंग्, संचालनं च सक्षमं कुर्वन्ति इति प्रणालीविशेषताः निर्दिशति । उपयोक्तारः आवश्यकतायां शीघ्रमेव इष्टभाषायां स्विच् कर्तुं शक्नुवन्ति, यथा आङ्ग्लभाषा, फ्रेंचभाषा वा स्पैनिशभाषा वा चयनं कृत्वा, भिन्नसांस्कृतिकपृष्ठभूमिषु आवश्यकतासु च अनुकूलतां प्राप्तुं एतत् कार्यं न केवलं उपयोक्तृ-अनुभवं सरलीकरोति, अपितु उत्पादानाम् सेवानां च अन्तर्राष्ट्रीयकरणं च सुधारयति, वैश्विक-उपयोक्तृणां कृते अधिक-सुलभ-आदान-प्रदान-सञ्चार-अवकाशान् प्रदाति
बहुभाषिक-स्विचिंग्-अनुप्रयोगाः अन्तर्जाल-माध्यमेषु, मोबाईल-अनुप्रयोगेषु, सॉफ्टवेयर-प्रणालीषु, उपकरणेषु च, यथा अन्वेषणयन्त्रेषु, सामाजिक-माध्यम-मञ्चेषु, ई-वाणिज्य-जालस्थलेषु इत्यादिषु बहुधा दृश्यन्ते । बहुभाषाविकल्पान् प्रदातुं उपयोक्तारः विविधसामग्रीम् अधिकसुलभतया पठितुं उपयोगं च कर्तुं शक्नुवन्ति, भिन्नसंस्कृतीनां अभिव्यक्तिं च अधिकतया अवगन्तुं शक्नुवन्ति । वैश्विकशिक्षायाः आदानप्रदानस्य च प्रवर्धने एतस्य महत्त्वपूर्णा भूमिका अस्ति ।
यथा, यदा जनाः कस्मिंश्चित् मोबाईल-अनुप्रयोगे ब्राउज् कुर्वन्ति, अनुवादस्य आवश्यकतां जनयति इति अन्तरफलकं सम्मुखीभवन्ति तदा तेषां सामग्रीं स्पष्टतया अवगन्तुं अन्यभाषावातावरणं प्रति स्विच् करणीयम् बहुभाषा-स्विचिंग्-कार्यं सहजतया एतत् कार्यं सम्पूर्णं कर्तुं शक्नोति, येन उपयोक्तारः भिन्न-भिन्न-सांस्कृतिक-भाषा-वातावरणानां अनुभवं कर्तुं शक्नुवन्ति, यत् पार-सांस्कृतिक-आदान-प्रदान-सञ्चार-प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहति
भविष्यस्य दृष्टिकोणम्
यथा यथा वैश्वीकरणं वर्धते तथा तथा बहुभाषिकस्विचिंग् अधिकाधिकं महत्त्वपूर्णा आवश्यकता भविष्यति। शिक्षाक्षेत्रे, चिकित्साक्षेत्रे वा व्यापारक्षेत्रे वा, बहुभाषिकवातावरणस्य अनुप्रयोगः निरन्तरं विस्तारं प्राप्स्यति, येन उपयोक्तृभ्यः अधिकसुलभः समृद्धः च जीवनस्य अनुभवः भविष्यति। प्रौद्योगिक्याः उन्नत्या बहुभाषा-स्विचिंग्-कार्यं अधिकं बुद्धिमान् उपयोक्तृ-अनुकूलं च भविष्यति, येन उपयोक्तृभ्यः अधिकं सुलभं द्रुततरं च अन्तरक्रिया-मार्गं प्रदास्यति