सऊदी-दलेन चीन-दलस्य प्रति-आक्रमणं कृतम्, ततः मञ्चिनी-इत्यनेन "अनिर्मितं" कोण-पदकं कृतम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सऊदी-दलस्य विजयस्य पृष्ठतः तस्य क्रीडायाः प्रबल-इच्छा, सामरिक-परिष्कारं च प्रतिबिम्बयति । यद्यपि पश्चात्तापं कृत्वा एकं खिलाडीं त्यक्त्वा सऊदी-दलः अन्ततः चीनीयदलं पराजयितुं कोण-किक्-गोलद्वये अवलम्बितवान् । मन्सिनी इत्यनेन प्रकटितं यत्, "लक्षितप्रशिक्षणं नास्ति। वयं यत् कुर्मः तत् यथाशक्ति प्रयत्नः। कोणपदकप्रहारस्य विशेषसज्जता नास्ति।"
अस्मिन् क्रीडने मञ्चिनी ८० निमेषपर्यन्तं खिलाडयः प्रतिस्थापनं कृत्वा स्थितिं परिवर्तयति स्म । सः अवदत् यत्, "वयं वास्तवमेव क्रीडां जितुम् इच्छामः, विजयस्य च प्रबलः इच्छा अस्ति। वयं केवलं क्रीडां जितुम् एव अन्तिमे क्षणे प्रबल-अपराधेन क्रीडकानां स्थाने स्थापयामः।"
सऊदी-दलस्य प्रति-आक्रमणस्य पृष्ठतः रणनीतयः लचीलः उपयोगः, क्रीडकानां उत्तमः सहकार्यः च आसीत् । मञ्चिनी क्रीडायाः समये स्वस्य रणनीतिं समायोजयित्वा क्रीडकान् प्रतिस्थापितवान्, अन्ततः विजयं प्राप्तवान् । सऊदी-दलस्य एषा लचीला प्रतिक्रिया तेषां दल-भावनायाः, सामरिक-बुद्धेः च प्रतिबिम्बं करोति ।
क्रीडकानां दृष्ट्या अस्मिन् क्रीडने तेषां दृढयुद्धेच्छा, दृढं मनोवैज्ञानिकगुणं च प्रदर्शितम् । कदीशः क्रीडायाः समये अवदत् यत्, "एषः सुलभः क्रीडा नास्ति, विशेषतः एकेन न्यूनेन क्रीडकेन सह। त्रीणि अंकाः जितुम् अतीव महत्त्वपूर्णम्। अहं मम सर्वेषां सङ्गणकस्य सहचरानाम् धन्यवादं दातुम् इच्छामि, सर्वे महान् सन्ति, वयं च अग्रे गमिष्यामः" इति दृढतायाः परिश्रमस्य च कारणेन अन्ततः विजयः अभवत् ।
अस्मिन् क्रीडने न केवलं सऊदी-दलस्य बलं दर्शितम्, अपितु फुटबॉल-क्रीडायाः आकर्षणं अपि प्रतिबिम्बितम् । मन्सिनी अवदत् यत्, "अष्टौ क्रीडाः अवशिष्टाः सन्ति। जापानीदलस्य विरुद्धं अग्रिमः क्रीडा अतीव महत्त्वपूर्णा अस्ति। सर्वाणि क्रीडाः अतीव कठिनाः सन्ति।"
"रेड कार्ड", सामरिकसमायोजनं च सऊदीदलस्य कृते नूतनान् अवसरान् आनयति
अस्मिन् क्रीडने सऊदी-दलेन रक्षात्मकरूपेण अपि अतीव उत्तमं प्रदर्शनं कृतम् । एकेन न्यूनेन क्रीडकेन अपि ते उच्चं रक्षात्मकं स्तरं स्थापयितुं समर्थाः आसन् अन्ते च विजयं प्राप्तवन्तः । मन्सिनी इत्यनेन प्रकटितं यत्, "लालपत्रस्य स्थितिः अस्पष्टा अस्ति। अहं मन्ये यत् खिलाडी त्रुटिं कृतवान्। एतेन सऊदी-दलस्य दलभावना, सामरिकचिन्तनं च प्रतिबिम्बितम् अस्ति, ते आव्हानानां सम्मुखे शान्ताः अभवन्, यथोचितं समायोजनं च कृतवन्तः।
अस्य क्रीडायाः सफलतायाः कारणात् सऊदी-दलस्य भविष्यस्य स्पर्धायाः कृते अपि नूतना आशा अभवत् । अग्रिमेषु क्रीडासु अधिका सफलतां प्राप्तुं ते निरन्तरं परिश्रमं करिष्यन्ति।