डॉलर वर्चस्वम् : ऐतिहासिक तरङ्गाः भविष्यं च

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९७१ तमे वर्षे अमेरिकी-डॉलरस्य आधिपत्यं आधिकारिकतया ऐतिहासिकमञ्चे अद्वितीयं वर्णं दर्शयितुं आरब्धम् । एषः महत्त्वपूर्णः बिन्दुः डॉलरस्य अन्तर्राष्ट्रीयप्रमुखतायाः आरम्भं कृतवान् । तस्मिन् समये आर्थिकवातावरणं तीव्रगत्या परिवर्तमानम् आसीत्, अमेरिकी-डॉलरस्य ऋणं रक्षितुं अमेरिकी-सर्वकारेण विविधानि कार्याणि कृतानि । निक्सनस्य चीनदेशस्य भ्रमणात् आरभ्य सऊदी-तैल-सौदान्तरं यावत् वित्तीय-विपण्य-नीतिषु च समायोजनं च एतेषां कार्याणां कारणात् डॉलरस्य भाग्यं परिवर्तनं जातम् ।

परन्तु डॉलर-आधिपत्यस्य स्थापना रात्रौ एव न अभवत् । अन्ततः ऐतिहासिकमञ्चे स्वस्य स्थितिं दृढतया निर्वाहयितुम् अस्य निरन्तरप्रयत्नस्य समर्पणस्य च आवश्यकता वर्तते। अमेरिकीसर्वकारः चीन, जापान, यूरोप इत्यादिभिः देशैः सह सहकार्यं स्पर्धायाः च माध्यमेन डॉलरस्य स्थितिं सुदृढं करोति ।

सोवियतसङ्घस्य पतनात् आरभ्य वैश्विक-अर्थव्यवस्थायाः पुनरुत्थानम् यावत् अमेरिकी-डॉलर्-रूप्यकेन विविधाः आव्हानाः अभवन्, परन्तु तस्य नूतनाः अवसराः अपि प्राप्ताः एतेषु अवसरेषु चीनस्य विश्वव्यापारसंस्थायाः सदस्यतायाः विशालः प्रभावः, अमेरिकादेशे अन्तर्जालप्रौद्योगिक्याः कृत्रिमबुद्धि-उद्योगशृङ्खलायाः च उदयः च अन्तर्भवति

१९९० तमे दशके येन्-यूरो-योः मध्ये प्रबलप्रतिस्पर्धा दृश्यते स्म, परन्तु अन्ते वित्तीयविपण्येषु अन्तर्राष्ट्रीयमञ्चे च अमेरिकादेशस्य वर्चस्वं अद्यापि आसीत् ।

परन्तु आर्थिकवातावरणे परिवर्तनेन उदयमानशक्तीनां उदयेन च अमेरिकीडॉलरस्य वर्चस्वमपि आव्हानानां सम्मुखीभवति यथा यथा वैश्विकराजनैतिकपरिदृश्यं परिवर्तते तथा तथा नूतनः आर्थिकपरिदृश्यः आकारं गृह्णाति, अमेरिकीडॉलरस्य वर्चस्वमपि नूतनपरीक्षाणां सम्मुखीभवति।