होई हा वान, एक स्वर्ग प्रवाल जगत
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
साई कुङ्ग घाटतः ७ क्रमाङ्कस्य लघुबस्-यानेन होई हा-ग्रामं प्राप्तुं, डोंगी-स्नोर्केलिङ्ग-उपकरणं च भाडेन स्वीकृत्य, जलान्तर-अन्वेषण-यात्रायाः आरम्भं कर्तुं च शक्यते अत्र ८४ प्रकारेषु ६४ प्रकाराः प्रवालाः सन्ति । परन्तु होई हा-खातेः प्राकृतिकः पारिस्थितिकीतन्त्रः एव सर्वाधिकं प्रशंसितः अस्ति, यत्र समुद्रीजीवानां समृद्धिः, नाजुकता च परस्परं सम्बद्धा अस्ति । अस्माभिः एतस्य सुन्दरस्य समुद्रजगत् आदरः करणीयः, किमपि जीवं हर्तुं परिहारः करणीयः, कचराणि न त्यक्तव्यानि, भंगुरस्य प्रवालसमुदायस्य पारिस्थितिकीतन्त्रस्य रक्षणं च कर्तव्यम् |.
समुद्रीय उद्यानानां आकर्षणं अन्वेष्टुम्होई हा वान न केवलं प्रवालस्वर्गः, अपितु प्राकृतिकविस्मयानां समागमस्थानम् अपि अस्ति । तटरेखायाः पार्श्वे तटीयपरिदृश्यस्य परिवर्तनस्य प्रशंसा कर्तुं भिन्नानि प्राकृतिकबलानि च अनुभवितुं शक्नुवन्ति । होई हा वान इत्यत्र भवन्तः शिलाः, चट्टानानि, समुद्रतटाः च परस्परं सम्बद्धाः भूत्वा अद्वितीयं तटीयं परिदृश्यं निर्मान्ति । एते परिदृश्याः समुद्रजलस्य क्षरणस्य, कालस्य च सामर्थ्यस्य साक्षिणः भवन्ति, प्रकृतेः सामर्थ्यं, दृढतां च दर्शयन्ति ।
डोङ्गपिङ्गझौ : सहस्रमाइलपर्यन्तं नद्यः पर्वतानाञ्च यथार्थसंस्करणम्तुङ्ग पिंग चाउ हाङ्गकाङ्गस्य पूर्वतमे अग्रभागे स्थितः अस्ति तथा च "नदीनां पर्वतानाञ्च सहस्रमाइलस्य यथार्थसंस्करणम्" इति प्रसिद्धम् अस्ति । अत्र समुद्रीयनिकुञ्जं, भूवैज्ञानिकनिकुञ्जं, देशनिकुञ्जं च संयोजितम् अस्ति, हाङ्गकाङ्ग-युनेस्को-वैश्विकभू-उद्याने च समाविष्टम् अस्ति । अस्य शैलस्य कृते प्रसिद्धम् अस्ति, यत् क्रीटेशस-कालस्य अन्ते निर्मितम् आसीत्, अद्यापि तस्य बलस्य इतिहासस्य च लेशाः सन्ति ।
समुद्रस्य रहस्यानि अन्विष्यन्होई हा वान, तुङ्ग पिंग चाउ च समुद्रीजीवनस्य अन्वेषणार्थं उत्तमस्थानानि सन्ति । होई हा वान इति समृद्धप्रवालसमुदायस्य कृते प्रसिद्धः अस्ति, स्नोर्केलिङ्गस्य मक्का च अस्ति । तुङ्ग पिंग चाउ अकशेरुकाणां निधिः अस्ति, यत्र १०० तः अधिकाः पाषाणप्रवालजातयः सन्ति, तथैव विविधाः मत्स्याः, अकशेरुकाः च सन्ति । अत्रत्यं जलं रहस्यैः, आव्हानैः च परिपूर्णं भवति, सर्वविधसमुद्रजीवानां, जलान्तरक्रीडानुरागिणां च आकर्षणं करोति ।
सर्फिंग् : समुद्रेण सह वार्तालापःहाङ्गकाङ्ग-नगरे सर्वप्रकारस्य सर्फिंग-क्रीडकानां आवश्यकतानुसारं बहवः महान् सर्फिंग्-स्थानानि सन्ति । * २. बिग वेव बे : १. अत्र वायुः तरङ्गाः च द्वौ मीटर् अधिकं यावत् उच्चाः भवितुम् अर्हन्ति, येन आरम्भकानां कृते वेक् सर्फिंग्, जलस्कीइंग् च प्रयत्नः कर्तुं उपयुक्तं भवति, उभयत्र तरङ्गानाम् निर्माणार्थं विशिष्टानि वेगनौकाः आवश्यकानि भवन्ति, येन न केवलं रोमाञ्चः अनुभवितुं शक्यते, अपितु सुरक्षिततया क्रीडायाः आनन्दः अपि भवति * २.हा चेउङ्ग शा समुद्रतटः, पुई ओ समुद्रतटः, लन्तौद्वीपः इत्यादयः : १. आरम्भकानां वा अनुभविनां वा सर्फर्-क्रीडकानां कृते शिक्षणाय अभ्यासाय च उपयुक्ताः, विविधजलक्रीडासु पाठाः, निर्देशाः च अत्र उपलभ्यन्ते ।
पवनचालनम् : वायुना सह नृत्यम्स्टैन्ले मेन बीच हाङ्गकाङ्ग-नौकायान-दलस्य प्रशिक्षण-आधारः अस्ति ।
पतङ्गसर्फिंग् : सीमां धक्कायतिदक्षिणहाङ्गकाङ्गद्वीपे स्थितः टाई पोद्वीपः (मिड्वेद्वीपः) पतङ्गसर्फिंग्-निधिः अस्ति । अयं द्वीपः डीप् वाटर बे तथा रिपल्स बे इत्येतयोः मध्ये स्थितः अस्ति, समुद्रेण परितः अयं व्यापकः जलक्रीडाप्रशिक्षणकेन्द्रः अस्ति यत् द्वीपस्य परितः तैरणदौडं, नौकायानं, नौकायानं, डोंगीप्रशिक्षणपाठ्यक्रमाः, आयोजनानि च आयोजयति
द्वीपजीवनस्य आनन्दं लभतभवन्तः सर्फिंग्, तरणं, केवलं प्राकृतिकचिकित्सां अनुभवितुम् इच्छन्ति वा, हाङ्गकाङ्ग-द्वीपाः उत्तमः विकल्पः अस्ति । द्वीपे भवन्तः आरामं कर्तुं, प्रकृतेः आकर्षणं अनुभवितुं, नूतनां ऊर्जां प्राप्तुं च शक्नुवन्ति ।