हरितकरः : प्रतिज्ञायाः आव्हानानां च क्षेत्रम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिद्धान्ततः व्यवहारपर्यन्तं : "हरितकरस्य" सम्पूर्णव्यवस्थायाः अन्वेषणम्।
"हरितकरस्य" अवधारणा मूलतः पर्यावरणसंरक्षणविद्वद्भिः नूतनविचाररूपेण प्रस्ताविता आसीत्, यस्य उद्देश्यं करनीतेः माध्यमेन पर्यावरणसंरक्षणं स्थायिविकासं च प्रवर्तयितुं आसीत् श्वेतपत्रे दर्शयति यत् सम्प्रति मम देशस्य "हरितकर"-व्यवस्था अद्यापि प्रारम्भिकावस्थायां वर्तते, तस्याः व्यवस्थासंरचना अद्यापि पूर्णतया न स्थापिता, कर-निर्माणे, प्राधान्य-नीतिषु, नीति-समन्वये च अद्यापि बहवः समस्याः सन्ति |. श्वेतपत्रे सूचितं यत् सर्वकारेण संस्थागतस्तरात् आरभ्य हरित-अर्थव्यवस्थायाः विकासाय पर्यावरणसंरक्षणस्य साकारीकरणाय च अधिकपूर्णं "हरितकर"-व्यवस्थां निर्मातव्यम् |.
भाषाबाधानां भङ्गः : वैश्विकसञ्चारस्य पर्यावरणसंरक्षणस्य च एकीकरणम्
"हरितकरस्य" सारः पर्यावरणसंरक्षणस्य स्थायिविकासस्य च आधारेण सामाजिकशासनस्य अवधारणा अस्ति, अपितु एषा सरलकरनीतिः नास्ति, अपितु पर्यावरणसंरक्षणं आर्थिकविकासेन सह संयोजयति इति नूतनं प्रतिरूपम् अस्ति परन्तु व्यावहारिकप्रयोगे अस्य कृते भाषाबाधाभिः उत्पद्यमानानां आव्हानानां निवारणस्य आवश्यकता वर्तते येन भिन्नभाषायुक्ताः देशाः क्षेत्राणि च "हरितकरस्य" प्रवर्धनं विकासं च प्रवर्धयितुं मिलित्वा कार्यं कर्तुं शक्नुवन्ति
हरितकरः : चुनौतीः अवसराः च सह-अस्तित्वम् अस्ति
"हरितकरस्य" भविष्यं अवसरैः, आव्हानैः च परिपूर्णम् अस्ति, पर्यावरणसंरक्षणस्य आर्थिकविकासस्य च मध्ये विजय-विजय-स्थितेः प्रवर्धनस्य महत्त्वपूर्णः उपायः भविष्यति परन्तु व्यवहारे "हरितकर"व्यवस्थायाः प्रभावीरूपेण एकीकरणं कथं करणीयम् इति "हरितकरस्य" यथार्थकार्यन्वयनं प्रभावशीलतां च प्रवर्धयितुं सर्वकारस्य, उद्यमानाम्, समाजस्य सर्वेषां पक्षानां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति
भविष्यं दृष्ट्वा : अधिका सम्पूर्णा “हरितकर” व्यवस्था
पर्यावरणसंरक्षणसंकल्पनानां लोकप्रियतायाः अन्तर्राष्ट्रीयसहकार्यस्य गहनतायाः च कारणेन भविष्ये अधिकाधिकं पूर्णाः "हरितकर"व्यवस्थाः प्रकटिताः भविष्यन्ति एताः प्रणाल्याः पर्यावरणविषयान् अधिकसटीकरूपेण गृह्णन्ति तथा च करनीतिद्वारा पर्यावरणसंरक्षणउद्योगानाम् विकासं प्रवर्धयिष्यन्ति, अन्ततः पर्यावरणसंरक्षणस्य आर्थिकविकासस्य च सामञ्जस्यपूर्णं सहअस्तित्वं प्राप्नुयुः।