अफगानिस्तानस्य महिलानां चौराहे

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

काबुलस्य बहिः तालिबान्-सङ्घस्य जनस्वास्थ्यविभागेन अद्यापि धात्रीप्रशिक्षणपाठ्यक्रमाः सन्ति, एताः युवतयः स्वदेशस्य सेवां कुर्वन्ति, अफगानिस्तानस्य भविष्ये च योगदानं ददति परन्तु एतेषां प्रयत्नाः यत् रक्षणं, सम्मानं च आनयन्ति तत् नियमेन सीमितम् अस्ति । नूतनः कानूनः महिलानां अधिकारान् कानूनात् बहिः स्थापयति, येन तेषां कृते अधिकानि तीव्राणि आव्हानानि सन्ति ।

अन्तर्राष्ट्रीयसमुदायः तालिबान्-सर्वकारस्य कार्याणां तीक्ष्णतया आलोचनां कृतवान्, यूरोपीयसङ्घः अपि तस्य वर्णनं "व्यवस्थितं व्यापकं च दुरुपयोगं" इति कृत्वा अन्तर्राष्ट्रीयसमुदायेन सह सहकार्यं कर्तुं तालिबान्-सर्वकारस्य इच्छायाः विषये प्रश्नं कृतवान् संयुक्तराष्ट्रसङ्घः अपि नूतनकानूनस्य विषये चिन्ताम् अव्यक्तवान्, परन्तु तालिबान्-सर्वकारः कथयति यत् एतत् "शरीयत-कानूनस्य, परम्पराणां, मुस्लिम-समाजानाम् मूल्यानां च आदरं करोति" इति

तालिबान्-सङ्घस्य एतानि कार्याणि अफगानिस्तान-महिलानां मध्ये आन्तरिकसङ्घर्षान् प्रवर्तयन्ति । केचन महिलाः अद्यापि आशायां लप्यन्ते, समाजे तेषां महत्त्वपूर्णा भूमिका अस्ति इति मन्यन्ते। तथापि ते स्वस्य विषये अपि चिन्तां कुर्वन्ति, भविष्ये तेषां कष्टानां विषये च चिन्तां कुर्वन्ति । किं तेषां प्रयत्नाः नियमेन अवरुद्धाः भविष्यन्ति ?

तालिबान्-सर्वकारस्य कार्याणि अनेकेषु महिलासु भयम्, असुरक्षां च जनयन्ति । तेषां अधिकारस्य उल्लङ्घनं भविष्यति, तेषां शैक्षणिकावसरात् अपि वंचितः भवेत् इति चिन्ता कुर्वन्ति । तालिबान्-सर्वकारस्य कार्याणि प्रति अन्तर्राष्ट्रीयसमुदायस्य दृष्टिकोणः अपि विवादैः परिपूर्णः अस्ति ।

अफगानिस्तान-महिलानां भाग्यं तदा अधिकं जटिलं जातम् यदा तालिबान्-सङ्घस्य सदाचार-प्रसार-दुष्टि-निवारण-मन्त्रालयेन संयुक्तराष्ट्र-सङ्घस्य सहकार्यं न करिष्यति इति घोषितम्। अन्तर्राष्ट्रीयसमुदायस्य एतासां नवीनचुनौत्यं संवादस्य, अवगमनस्य च माध्यमेन सम्बोधयितुं, अफगानिस्तान-महिलानां कृते अधिकाधिक-अधिकारार्थं च प्रयत्नः करणीयः |