कृत्रिमबुद्धौ सफलताः : o1 मॉडलस्य उदयः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
openai इत्यस्य नवीनतमं उपलब्धिः o1 मॉडल् इति निःसंदेहम् अस्मिन् क्षेत्रे एकः महत्त्वपूर्णः सफलता अस्ति । विशेषप्रशिक्षणपद्धतीनां, शक्तिशालिनां कम्प्यूटिंगशक्तेः च माध्यमेन o1 इत्यनेन mmlu उपवर्गे आश्चर्यजनकक्षमता दर्शिता, gpt-4o इत्येतत् अतिक्रम्य अग्रणीत्वं प्राप्तम् o1 इत्यस्य "चिन्तनशृङ्खला" क्षमता न केवलं सुदृढीकरणशिक्षणस्य माध्यमेन प्राप्ता भवति, अपितु स्वकीयानां त्रुटयः चिन्तयितुं सम्यक् कर्तुं च क्षमता अपि अस्ति, तथा च जटिलपदार्थानाम् सरलतरपदेषु विघटनं कर्तुं शक्नोति, येन सः विभिन्नेषु कार्येषु उत्कृष्टतां प्रदर्शयितुं शक्नोति
यथा, क्रिप्टोग्राफिक पहेलिकाः o1 इत्यस्य बलम् अस्ति यत् ज्ञातसूचनायाः आधारेण पदे पदे निष्कर्षणं कर्तुं शक्यते तथा च अन्ततः एन्क्रिप्टेड् गणनानां कृते पद्धतिः अन्वेष्टुं शक्यते । "think step by step" इति चिन्तनपद्धत्या सः क्रिप्टोग्राफिक-प्रहेलिकां समाधाय सम्यक् उत्तरं प्राप्तवान् - there are three r's in strawberry एतेन सिद्धं भवति यत् o1 इत्यस्य तर्कक्षमता व्यावहारिकप्रयोगपरिदृश्येषु प्रबलक्षमता अस्ति ।
अतः अपि महत्त्वपूर्णं यत् o1 मॉडलस्य सफलता न केवलं स्वकीया क्षमता अस्ति, अपितु एतत् मनुष्याणां मध्ये सहकार्यस्य मॉडलं दर्शयति तथा च openai प्रोग्रामिंग प्रतियोगितानां आधारशिलारूपेण तस्य उपयोगं करोति तथा च 2024 तमे वर्षे अन्तर्राष्ट्रीयसूचनाशास्त्रस्य ओलम्पियाडं प्राप्तवान्, gpt इत्येतत् अतिक्रम्य -४o तथा मानवक्रीडकाः ।
तदतिरिक्तं openai इत्यनेन अधिकं किफायती o1-mini मॉडल् विकसितम्, यत् सामान्यविश्वज्ञानस्य आवश्यकता नास्ति इति अनुप्रयोगानाम् अधिकशक्तिशालिनः तर्कक्षमता प्रदाति o1-mini इत्यस्य उच्चलाभप्रदर्शनं अधिकक्षेत्रेषु अनुप्रयोगपरिदृश्यानां कृते आदर्शविकल्पं करोति ।
यद्यपि o1 मॉडल् प्रभावशालिनः प्रगतिम् अकरोत् तथापि अद्यापि प्रारम्भिकपदे एव अस्ति, तथा च नेटवर्क् प्लग-इन्, दीर्घदूरसञ्चिकास्थापनम् इत्यादीनि विशेषतानि अद्यापि एकीकृतानि न सन्ति, परन्तु तस्य क्षमता महती अस्ति मम विश्वासः अस्ति यत् प्रौद्योगिक्याः निरन्तरविकासेन अन्वेषणेन च o1 मॉडल् कृत्रिमबुद्धेः विकासं निरन्तरं प्रवर्धयिष्यति, मानवजातेः कृते अधिकानि नूतनानि सफलतानि च आनयिष्यति।