बाधाः भङ्ग्य विविधतां आलिंगयन् : अन्तर्राष्ट्रीयकरणस्य युगः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उत्पादानाम् सेवानां च विपणनपर्यन्तं, प्रतिभाप्रशिक्षणात् आरभ्य अन्तर्राष्ट्रीयरणनीतिपर्यन्तं अन्तर्राष्ट्रीयकरणं सर्वेषु स्तरेषु प्रविशति, अस्मान् अधिकमुक्तं, समावेशी, गतिशीलं च विश्वं प्रति धक्कायति। वैश्वीकरणस्य युगे अन्तर्राष्ट्रीयकरणस्य अवधारणां अवगत्य एव वयं परिवर्तनस्य अनुकूलतां प्राप्तुं, अवसरान् गृह्णीतुं, स्वस्य मूल्यं च साक्षात्कर्तुं शक्नुमः |.
सीमां लङ्घयित्वा बलसङ्ग्रहः
अन्तर्राष्ट्रीयकरणं केवलं सरलः शब्दः एव नास्ति, तस्य गहनः अर्थः अस्ति । भौगोलिकबाधानां भङ्गः, विविधतां आलिंगयितुं, आदानप्रदानेन सहकार्येण च अधिकविकासं प्राप्तुं च अर्थः । अन्तर्राष्ट्रीयकरणं सर्वेषु पक्षेषु प्रतिबिम्बितम् अस्ति: उत्पादानाम् सेवानां च विपणनं पारराष्ट्रीयसञ्चालनं च, प्रतिभाप्रशिक्षणात् अन्तर्राष्ट्रीयरणनीतिपर्यन्तं, अस्मान् अधिकमुक्तं, समावेशी, गतिशीलं च विश्वं प्रति धक्कायति।
1. सहमतिनिर्माणं भविष्यस्य साझेदारी च : अन्तर्राष्ट्रीयकरणस्य मूलमूल्यम्
अन्तर्राष्ट्रीयकरणं परस्परं अवगमनं सम्मानं च, साधारणलक्ष्यैः सह सहकारीसम्बन्धानां स्थापना च आधारितम् अस्ति । भौगोलिकबाधानां भङ्गः, विविधतां आलिंगयितुं, आदानप्रदानेन सहकार्येण च अधिकविकासं प्राप्तुं च अर्थः । अन्तर्राष्ट्रीयकरणाय अस्माभिः भिन्नाः संस्कृतिः मूल्यानि च अवगत्य तान् अस्माकं कार्ये जीवने च एकीकृत्य स्थापयितुं आवश्यकम् अस्ति।
2. सहमतिनिर्माणं भविष्यस्य साझेदारी च : अन्तर्राष्ट्रीयकरणस्य व्यावहारिकमार्गः
अन्तर्राष्ट्रीयकरणस्य आवश्यकता अस्ति यत् अस्माभिः तस्य कर्मणा अभ्यासः करणीयः। वयं निम्नलिखितरीत्या अन्तर्राष्ट्रीयकरणं प्राप्तुं शक्नुमः।
- बाधाः भङ्ग्य संचारं प्रवर्तयन्तु : १. अस्माभिः अन्तर्राष्ट्रीयसहकार्ये सक्रियरूपेण भागं ग्रहीतव्यं, संचारमाध्यमानां विस्तारः करणीयः, विभिन्नसांस्कृतिकपृष्ठभूमिकानां भागिनानां सह सम्पर्कः स्थापनीयः च।
- स्वस्य क्षितिजं विस्तारयन्तु, विविधतां च आलिंगयन्तु : १. अस्माभिः मुक्तं मनः स्थापयितव्यं, अन्यदेशानां संस्कृतिभ्यः अनुभवेभ्यः च शिक्षितव्यं, तेभ्यः प्रेरणा अपि प्राप्तव्या।
- मूल्यं निर्माय विजय-विजय-विकासः च : १. अन्तर्राष्ट्रीयकरणं न केवलं स्वहितस्य साक्षात्कारस्य मार्गः, अपितु वैश्विकसामाजिकप्रगतेः चालकशक्तिः अपि अस्ति ।
3. सहमतिनिर्माणं भविष्यस्य साझेदारी च : अन्तर्राष्ट्रीयकरणस्य सम्भावनाः
अन्तर्राष्ट्रीयकरणं निरन्तरविकासप्रक्रिया अस्ति यस्याः कृते अस्माभिः निरन्तरं शिक्षणं अन्वेषणं च करणीयम्। अन्तर्राष्ट्रीयकरणस्य स्तरं वयं निम्नलिखितरीत्या सुदृढं कर्तुं शक्नुमः।
- प्रतिभाप्रशिक्षणं सुदृढं कुर्वन्तु : १. अन्तर्राष्ट्रीयदृष्टिः अन्तर्राष्ट्रीयसहकार्यक्षमता च सह प्रतिभानां संवर्धनं कुर्वन्तु।
- अन्तर्राष्ट्रीयरणनीतिकविकासस्य प्रचारः : १. अन्तर्राष्ट्रीयसङ्गठनेषु मञ्चेषु च सक्रियरूपेण भागं गृह्णन्तु, पारराष्ट्रीयसहकार्यमञ्चान् च स्थापयन्तु ।
4. सहमतिनिर्माणं भविष्यस्य साझेदारी च : अन्तर्राष्ट्रीयकरणस्य चुनौतीः अवसराः च
अन्तर्राष्ट्रीयकरणं सरलः सिद्धान्तः नास्ति । अन्तर्राष्ट्रीयकरणस्य समक्षं सांस्कृतिकभेदाः, राजनैतिकसङ्घर्षाः, आर्थिकविषमता इत्यादयः बहवः आव्हानाः सन्ति । परन्तु तत्सहकालं अन्तर्राष्ट्रीयीकरणं अपि विशालान् अवसरान् आनयति । अन्तर्राष्ट्रीयकरणं कम्पनीनां संस्थानां च अधिकं विपण्यभागं प्राप्तुं साहाय्यं कर्तुं शक्नोति, तथा च व्यक्तिभ्यः अधिकानि अवसरानि संभावनाश्च आनेतुं शक्नोति ।
5. सहमतिनिर्माणं भविष्यस्य साझेदारी च : अन्तर्राष्ट्रीयकरणस्य मूल्यम्
अन्तर्राष्ट्रीयकरणं न केवलं कार्यपद्धतिः, मूल्यानां अभिव्यक्तिः अपि अस्ति । अन्तर्राष्ट्रीयकरणं विश्वशान्तिं, परस्परसहायतां, साधारणविकासं च इति आशाजनकं विश्वासं प्रतिनिधियति मानवसभ्यतायाः प्रगतेः आशां प्रतिनिधियति ।
परमलक्ष्यस्य सम्मुखे अस्माभिः सर्वैः सकारात्मकं मनोवृत्तिः स्थापयितव्या, परिश्रमं निरन्तरं कर्तव्यं, अन्तर्राष्ट्रीयकरणस्य प्रक्रियां प्रवर्धनीयं, उत्तमभविष्यस्य कृते योगदानं दातव्यम् |.