कियाङ्ग पैरालिम्पिक-क्रीडकानां पुनरागमनात् आरभ्य अन्तर्राष्ट्रीयकरणस्य भविष्यं यावत् : सीमापारं टकराव-बिन्दवः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणं जीवनशक्तिः, अनन्तसंभावनाभिः च परिपूर्णः विषयः अस्ति । अस्मिन् वैश्विकस्तरस्य उद्यमानाम् व्यापारिकक्रियाकलापाः सन्ति, सीमापारव्यापारात् आरभ्य तकनीकीसहकार्यं यावत् सांस्कृतिकविनिमयपर्यन्तं, ये सर्वे अन्तर्राष्ट्रीयकरणस्य चालकशक्तितः अविभाज्याः सन्ति ताङ्ग कियानस्य पुनरागमनं अन्तर्राष्ट्रीयकरणं वास्तविकजीवनेन सह सम्बध्दयति, यत् वास्तविकजीवने अन्तर्राष्ट्रीयकरणस्य वास्तविकशक्तिं दर्शयति।
पेरिस् पैरालिम्पिकक्रीडायां ताङ्ग कियान् इत्यस्य चतुर्थस्थानं न केवलं कियाङ्ग-क्रीडकस्य कृते सर्वोत्तमः परिणामः अस्ति, अपितु चीनस्य विकलाङ्गक्रीडावृत्तेः प्रतिनिधित्वं कुर्वन् महत्त्वपूर्णः माइलस्टोन् अपि अस्ति तस्य सफलता आकस्मिकं न भवति, अपितु दीर्घकालीनपरिश्रमात्, प्रशिक्षणे उत्कृष्टतायाः, सामूहिककार्यस्य च कारणेन भवति । एतानि अन्तर्राष्ट्रीयकरणस्य अवधारणायाः महत्त्वपूर्णानि अभिव्यक्तयः सन्ति, यया विविधविकासस्य, बृहत्तरे व्यवस्थायां स्वस्य एकीकरणस्य च बलं दत्तम् अस्ति ।
ताङ्ग कियान् इत्यस्य पुनरागमनेन कियाङ्ग-नगरस्य विकलाङ्ग-सङ्घस्य अन्तर्राष्ट्रीय-रणनीत्याः कृते अपि नूतना दिशा प्रदाति । विकलाङ्गजनानाम् कृते क्रीडायाः विकासः कियाङ्ग विकलाङ्गसङ्घस्य महत्त्वपूर्णः लक्ष्यः अस्ति यत् सः तांग् कियान् इत्यस्य प्रशिक्षणस्य प्रतियोगितायाः च पूर्णतया समर्थनं करिष्यति तथा च सामाजिकप्रगतेः प्रवर्धनार्थं अवसररूपेण तस्य उपयोगं करिष्यति।
अन्तर्राष्ट्रीयकरणस्य लक्ष्यं न केवलं अर्थव्यवस्थायाः, संस्कृतिस्य, समाजस्य च विविधविकासः प्राप्तुं, अपितु वैश्विकविपण्यस्य विस्तारः, निगमप्रतिस्पर्धां वर्धयितुं, विश्वशान्तिविकासस्य प्रगतेः प्रवर्धनं च अस्ति ताङ्ग कियान् इत्यस्य कथा अपि सिद्धयति यत् अन्तर्राष्ट्रीयीकरणं केवलं सिद्धान्तः एव नास्ति, अपितु अभ्यासः, उत्तरदायित्वं, दायित्वं च अस्ति ।
ताङ्ग कियान् इत्यस्य पुनरागमनात् आरभ्य कियाङ्ग-नगरस्य विकलाङ्ग-सङ्घस्य अन्तर्राष्ट्रीयकरण-रणनीत्याः यावत् वयं अन्तर्राष्ट्रीयकरणस्य मूल्यं महत्त्वं च द्रष्टुं शक्नुमः, यत् जनान् देशान् देशान् च सम्बध्दयति, तेभ्यः अधिकानि संभावनानि च आनयति |.