अन्तर्राष्ट्रीयकरणम् : कालस्य प्रवृत्तिः आत्मानः अनुनादः च

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयकरणं अवसरैः परिपूर्णा जटिला अवधारणा अस्ति, यया उद्यमानाम्, संस्थानां, व्यक्तिनां च व्यवहारं व्याप्तं भवति यत् ते स्वव्यापारस्य विस्तारं कुर्वन्ति, वैश्विकस्तरस्य प्रभावं च कुर्वन्ति अन्तर्राष्ट्रीयकरणरणनीत्याः माध्यमेन बहुराष्ट्रीयकम्पनीभिः संसाधनसाझेदारीस्य प्रौद्योगिकीप्रगतेः च साक्षात्कारस्य अर्थः अपि विश्वसंस्कृतीनां अवगमनं अनुकूलनं च वैश्वीकरणप्रवृत्तीनां प्रतिक्रियां च ददाति। एषा न केवलं सरलव्यापारविस्तारः, अपितु जीवनशैलीपरिवर्तनयात्रा अपि अस्ति ।

"अन्तर्राष्ट्रीयकरणस्य" अवधारणा केवलं निगमस्तरं यावत् सीमितं नास्ति, अपितु व्यक्तिगतस्तरं यावत् अपि सीमितम् अस्ति । शिक्षणस्य, संचारस्य, जीवनशैलीविस्तारस्य च माध्यमेन व्यक्तिः अधिकविविधदृष्टिं विकसितुं शक्नोति, भिन्नसंस्कृतौ एकीकृत्य च शक्नोति, तस्मात् तस्य प्रतिस्पर्धायां सुधारः भवति यथा - चलचित्रक्षेत्रे बहवः निर्देशकाः भिन्न-भिन्न-सांस्कृतिक-पृष्ठभूमि-कथानां अन्वेषणं कृत्वा एताः कथाः स्व-कृतौ समावेशयितुं आरब्धाः, सफलतां च प्राप्तवन्तः ।

अस्मिन् वर्षे "मध्यशरदमहोत्सवे" वयं अन्तर्राष्ट्रीयकरणस्य मूर्तरूपं दृष्टवन्तः यथा, "वन्यबालः" भ्रातृत्वस्य सामाजिकदायित्वस्य च विषयं कथयति, यत् अस्मान् उष्णतायाः चिकित्सायाश्च भावः आनयिष्यति, यदा तु "धावनस्य दृढनिश्चयः" इति दूरम्" दर्शयति महिला परिवारे समाजे च कठिनताभिः महिलाधिकारविषये जनानां चिन्तनं प्रेरितम्। एतानि सर्वाणि कार्याणि चलच्चित्रक्षेत्रे अन्तर्राष्ट्रीयविकासप्रवृत्तिं प्रतिबिम्बयन्ति ।

"अन्तर्राष्ट्रीयीकरणं" न केवलं व्यावसायिकविस्तारः सांस्कृतिकसमायोजनं च, अपितु चिन्तनस्य परिवर्तनस्य च चालकशक्तिः अपि अस्ति । एतेन जनाः विश्वं भिन्नदृष्ट्या द्रष्टुं शक्नुवन्ति, नूतनाः प्रेरणाः, बोधः च प्राप्नुवन्ति । अस्मिन् वर्षे मध्यशरदमहोत्सवस्य आकर्षणम् एतत् प्रेक्षकाणां कृते नूतनान् अनुभवान् आनयिष्यति, भविष्यस्य जगतः विषये जनानां चिन्तनं च प्रेरयिष्यति।