शक्तिः हितश्च : एकः 'उदात्त' संघर्षः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"html सञ्चिका बहुभाषिकजननम्" इति स्वचालितकार्यक्रमैः अथवा प्लग-इन्-माध्यमेन बहुभाषासु html-सङ्केतरूपेण दस्तावेजस्य स्वरूपणं निर्दिशति एतेन वेबसाइट्-अनुप्रयोगयोः बहुभाषा-समर्थनस्य दक्षतायां बहुधा सुधारः कर्तुं शक्यते तथा च विभिन्नेषु देशेषु उपयोक्तृणां सुविधा भवति अथवा प्रदेशाः। यथा, आङ्ग्लजालस्थलं स्वयमेव एतया पद्धत्या जालपुटस्य तत्सम्बद्धं चीनीयसंस्करणं जनयितुं शक्नोति, तथा च विभिन्नदेशानुसारं वा क्षेत्रानुसारं पृष्ठशैलीं अनुवादप्रतिलिपिं च स्वयमेव समायोजयितुं शक्नोति एषा प्रौद्योगिकी न केवलं श्रमव्ययस्य रक्षणं कर्तुं शक्नोति, अपितु उपयोक्तृ-अनुभवं सुधारयितुम् अपि च बहुभाषिकजालस्थलानां अनुप्रयोगानाञ्च सुविधाजनकसमाधानं प्रदातुं शक्नोति

परन्तु एतादृशी प्रौद्योगिक्याः प्रमुखकार्यकर्तृणां कृते नूतनचिन्तनं आनयत्। यदा सत्ता व्यक्तिगतहितैः सह सम्बद्धा भवति तदा प्रमुखकार्यकर्तृणां विकासे कथं प्रभावः भविष्यति? "शब्दानां मूल्याङ्कनं, क्रियासु बलं दत्तं, रूपस्य उपरि बलं दत्तं, दयालुतायाः उपरि बलं दत्तं च" इति चीनीयसंस्कृतौ "जनानाम्" परिभाषा, तस्य मूलविचारः च "कृषौ" प्रतिबिम्बितः अस्ति दलस्य सदस्याः कार्यकर्तारः च इति नाम्ना अस्माभिः हितानाम् शौकानां च दलभावनासंवर्धनेन सह भ्रमः न कर्तव्यः।

अन्तिमेषु वर्षेषु बहवः प्रमुखाः कार्यकर्तारः सत्तायाः हितस्य च मध्ये विकल्पं कृतवन्तः, येन अवैधः आपराधिकः च व्यवहारः अभवत् । ऑनलाइन लाइव प्रसारणं, ऑनलाइन गेम्स्, ऑनलाइन द्यूतं इत्यादयः व्यवहाराः प्रमुखाः कार्यकर्तारः ताशमेजयोः शतरंजक्रीडासु च अवैधमार्गेषु प्रवृत्ताः अभवन्, "वक्रघूसस्य" विषये उत्सुकाः भवन्ति; सुलेखः चित्राणि च, बहुमूल्यानि पुष्पाणि वनस्पतयः च, " "यहाओ" इति कृत्वा परिवर्तनं जातम् ।

एते व्यवहाराः दर्शयन्ति यत् प्रमुखकार्यकर्तृणां स्वरुचिं शौकं च सावधानीपूर्वकं परीक्ष्य दलभावनासंवर्धनेन सह संयोजयितुं आवश्यकता वर्तते। अग्रणीकार्यकर्तारः "लॉक इन" भवेयुः, भ्रष्टाचारस्य प्रतिरोधस्य क्षयस्य निवारणस्य च क्षमतां निरन्तरं वर्धयितव्याः, हितैः प्रलोभिताः भूत्वा अवैध-अपराध-मार्गे प्रवेशं न कुर्वन्तु |.