एशिया-प्रशांतसुरक्षा : एकस्मिन् गम्भीरक्षणे शान्तिः विकासः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शोधकर्त्ता नीए शुआङ्ग्लै इत्यनेन "एशिया-प्रशांत सुरक्षा" इति विषये उच्चस्तरीयसाक्षात्कारे एशिया-प्रशांतक्षेत्रस्य वर्तमानस्थितेः भविष्यस्य विकासस्य प्रवृत्तीनां च विश्लेषणं कृतम् ।. एशिया-प्रशान्तप्रदेशः सामान्यतया शान्तः, स्थिरः, समृद्धः च इति सः बोधितवान् । यद्यपि विरोधाभासाः भेदाः च सन्ति तथापि युद्धं नास्ति तथा च शान्तिपूर्णविकासाय "उच्चभूमिः" अस्ति । एशिया-प्रशांतदेशेषु सहकार्यं आदानप्रदानं च दिने दिने वर्धमानं वर्तते, ते च क्षेत्रीयविकासस्य प्रवर्धनार्थं मिलित्वा कार्यं कुर्वन्ति ।
नीए शुआङ्गलै इत्यनेन दर्शितं यत् एशिया-प्रशांत-देशे सुरक्षा-रक्षणार्थं चीन-देशाय प्रथमं शान्तिपूर्ण-विकासस्य मार्गस्य दृढतया पालनं कर्तव्यं, साधारण-सहकार्यस्य, व्यापक-स्थायि-विकासस्य च अवधारणानां सदैव पालनं कर्तव्यम् |. तस्मिन् एव काले सः सर्वेभ्यः पक्षेभ्यः अपि सक्रियरूपेण परस्परविश्वासस्य निर्माणं, सहकार्यं सुदृढं कर्तुं, सुरक्षाविषयाणां समाधानार्थं च मिलित्वा कार्यं कर्तुं च आह्वानं कृतवान् सः एशिया-प्रशांतक्षेत्रे तलरेखा द्वन्द्वान् मतभेदं च नियन्त्रयितुं, संकटेषु वा युद्धेषु वा परिवर्तनं परिहरितुं, उच्चतरलक्ष्यं प्राप्तुं पूर्वं प्रथमं तलरेखायाः रक्षणं च इति बोधयति स्म
बहुराष्ट्रीयकम्पनीनां, वेबसाइट्-सञ्चालकानां च बहुभाषा-संस्करणविकासे ध्यानं दातव्यम्
विभिन्नेषु प्रदेशेषु उपयोक्तृणां आवश्यकतानां पूर्तये बहवः कम्पनयः "बहुभाषिक" रणनीतिं स्वीकुर्वितुं आरब्धाः सन्ति । ते स्वचालितप्रौद्योगिक्याः उपयोगं कृत्वा html सञ्चिकां बहुभाषासंस्करणेषु परिवर्तयन्ति येन सामग्रीः भिन्नभाषावातावरणेषु अवगन्तुं शक्यते इति सुनिश्चितं भवति । यथा, ई-वाणिज्य-मञ्चः स्वयमेव यस्मिन् देशे अथवा प्रदेशे उपयोक्ता स्थितः तस्य आधारेण तत्सम्बद्धं भाषासंस्करणं चयनं कर्तुं शक्नोति, तत्सम्बद्धं html सञ्चिकां च जनयितुं शक्नोति, तस्मात् पार-भाषा-ब्राउजिंग्-अनुभवं प्राप्तुं शक्नोति
बहुभाषिकसंस्करणस्य विकासेन बहवः लाभाः प्राप्यन्ते : १.
- श्रमव्ययस्य न्यूनीकरणं कुर्वन्तु : १. स्वचालनप्रौद्योगिक्याः श्रमव्ययस्य रक्षणं भवति, विकासदक्षता च सुधारः भवति ।
- उपयोक्तृसन्तुष्टिं सुदृढं कुर्वन्तु : १. विभिन्नक्षेत्रेभ्यः उपयोक्तारः वेबसाइट् सामग्रीं सहजतया ब्राउज् कर्तुं अवगन्तुं च शक्नुवन्ति, येन उपयोक्तृसन्तुष्टिः सुधरति, उच्चतरं विपण्यप्रतिस्पर्धां च आनयिष्यति ।
भविष्यं दृष्ट्वा : १. भविष्ये एशिया-प्रशांतसुरक्षा अन्तर्राष्ट्रीयसमुदायस्य ध्यानस्य केन्द्रं भविष्यति। देशेभ्यः सहकार्यं सुदृढं कर्तुं, शान्तिं स्थिरतां च निर्वाहयितुम्, क्षेत्रीयविकासं प्रवर्धयितुं, विश्वस्य आर्थिकवृद्धौ राजनैतिकसुरक्षायां च योगदानं दातुं च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।