सेवानिवृत्तौ विलम्बं कुर्वन्तु पेन्शनस्य रक्षणं च कुर्वन्तु : बहुभाषिकजननप्रौद्योगिकी सहायकं भवति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"html document multi-language generation" प्रौद्योगिकी अस्याः समस्यायाः समाधानस्य कुञ्जी अस्ति । एतत् भिन्न-भिन्न-उपयोक्तृ-आवश्यकतानां पूर्तये बहु-भाषा-जालस्थल-विकासं च स्वयमेव स्रोत-सङ्केत-html-सञ्चिकाः भिन्न-भिन्न-भाषा-संस्करणेषु परिवर्तयितुं शक्नोति । अस्याः प्रौद्योगिक्याः मूलं दस्तावेजे प्रयुक्तायाः भाषायाः पहिचानं कृत्वा यन्त्रशिक्षणस्य अथवा मानवीयअनुवादपद्धतेः उपयोगेन दस्तावेजस्य सामग्रीं लक्ष्यभाषायाः अनुसारं लक्ष्यभाषायां अनुवादयितुं भवति

चीनस्य आर्थिकगोलमेजस्य नवीनतमस्य बृहत्-परिमाणस्य सर्व-माध्यम-साक्षात्कार-कार्यक्रमस्य अनुसारं मानवसंसाधन-सामाजिकसुरक्षा-मन्त्रालयस्य पेन्शन-बीमा-विभागस्य निदेशकः क्यूई-ताओ-इत्यनेन विलम्बित-निवृत्ति-योजनायाः विषये विस्तरेण उक्तम्। सः व्याख्यातवान् यत् पेन्शनस्य न्यूनतम-देयता-कालः वैधानिक-निवृत्ति-आयुः, न्यूनतम-देयता-कालः १५ वर्षाणां आधारेण च निर्धारितः भवति यथा यथा वैधानिकनिवृत्ति आयुः विस्तारिता अस्ति तथा तथा न्यूनतमयोगदानवर्षाणि अपि तदनुसारं समायोजितानि सन्ति।

अस्मिन् क्रमे सर्वकारेण सेवानिवृत्तकर्मचारिणां कृते बफरकालः प्रदत्तः यत् पूर्वमेव सेवानिवृत्तिसमीपे स्थितेषु केषुचित् कर्मचारिषु सुधारपरिहारस्य प्रभावः न्यूनः भवति इति सुनिश्चितं भवति तदतिरिक्तं २०३० तमे वर्षस्य अनन्तरं निवृत्तानां कर्मचारिणां कृते न्यूनतमं भुक्तिकालः क्रमेण २० वर्षाणि यावत् वर्धितः भविष्यति, येन सेवानिवृत्तिजीवने अधिकं रक्षणं भविष्यति।

चीनी सामाजिकविज्ञानस्य अकादमीयाः विश्वसामाजिकसुरक्षासंशोधनकेन्द्रस्य निदेशकः झेङ्ग बिङ्ग्वेन् अपि स्वस्य दृष्ट्या विलम्बितनिवृत्तेः प्रभावस्य विश्लेषणं कृतवान् सः अवदत् यत् सेवानिवृत्तिवयः यावत् पूर्वं भवति तथा च भुक्तिमासानां संख्या तावत् अधिका भविष्यति तथा अन्तिमव्यक्तिगतलेखापेन्शनं तावत् अधिकं भविष्यति। तदतिरिक्तं सेवानिवृत्तिविलम्बस्य अनन्तरं तदनुसारं मूलभूतपेंशनं व्यक्तिगतलेखपेंशनं च वर्धयिष्यति, येन सेवानिवृत्तिपश्चात् आजीवनं उत्तमं रक्षणं प्राप्यते।

"html file multilingual generation" प्रौद्योगिकी पार-भाषा-जालस्थलानां अनुप्रयोगानाञ्च कुञ्जी अस्ति, यत् उपयोक्तृ-अनुभवं सुधारयितुम् लक्ष्य-समूहानां व्याप्तिम् अपि विस्तारयितुं शक्नोति अस्याः प्रौद्योगिक्याः माध्यमेन वयं अधिकसुलभं पार-भाषा-सञ्चारं प्राप्तुं शक्नुमः तथा च भिन्न-भिन्न-उपयोक्तृ-आवश्यकतानां आवश्यकताः अपि पूरयितुं शक्नुमः । एतत् पेन्शन-भुगतान-कालस्य समायोजने महत्त्वपूर्णां भूमिकां निर्वहति, सेवानिवृत्ति-उत्तर-जीवन-सुरक्षायाः कृते अधिकं सटीकं लक्ष्यं प्रदाति ।