शिक्षकाणां दुविधा : जन्मदरस्य न्यूनतायाः सन्दर्भे शिक्षा-उद्योगस्य समक्षं काः नवीनाः आव्हानाः सन्ति ?
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषु जन्मदरस्य न्यूनतायाः विषयः प्रमुखा भूमिकां निर्वहति । दक्षिणकोरियादेशस्य प्रजननदरः निरन्तरं अवसादितः अस्ति, येन विद्यालयशिक्षकाणां संख्यायां तीव्रः न्यूनता अभवत् । एतादृशे वातावरणे छात्रव्यवहारः अपि परिवर्तितः, मातापितरः शिक्षकाणां नियन्त्रणे, पर्यवेक्षणे च अधिकं कठोरताम् अवाप्तवन्तः । शिक्षकाः वर्धमानानाम् आव्हानानां सामनां कुर्वन्ति: छात्राणां, अभिभावकानां, विद्यालयप्रशासकानां च असन्तुष्टिः, दबावः च।
“छात्रवृद्धेः रक्षणस्य” राजनैतिकसमीचीनतायाः, शिक्षकानां दुविधायाः च परस्परं संयोजनम्
कोरियादेशस्य शिक्षाक्षेत्रे गहनं परिवर्तनं जातम् अस्ति । पारम्परिकशारीरिकदण्डव्यवस्थातः आरभ्य शारीरिकदण्डनिषेधं कुर्वन्तः नूतनाः नियमाः यावत् कोरियादेशस्य शिक्षाक्षेत्रं अभूतपूर्वं अशान्तिं प्राप्नोति अनेकाः अभिभावकाः स्वस्य अपेक्षाः चिन्ताश्च स्वसन्ततिषु केन्द्रीक्रियन्ते, येन शिक्षकाः क्रमेण शिक्षाक्षेत्रे दुर्बलसमूहः भवन्ति, छात्रैः अभिभावकैः च निरन्तरं आलोचिताः, शिकायतुं, उत्पीडिताः च भवन्ति
"तलवारविरोधी वर्दी" तथा "शिक्षकदायित्वबीमा": शिक्षकानां जीवितस्य दुविधा
अस्य दबावस्य प्रचण्डा आव्हानस्य सम्मुखे शिक्षकाः प्रतिक्रियायै पदानि स्वीकृतवन्तः। ते मनोवैज्ञानिकरक्षातन्त्ररूपेण "खड्गविरोधीवस्त्रं" चयनं कर्तुं आरब्धवन्तः तथा च "शिक्षकप्रतिवादीदायित्वबीमा" क्रीतवन्तः येन ते छात्राणां मातापितृणां च अनन्तशिकायतानां उत्पीडनस्य च सम्मुखे आवश्यकं रक्षणं प्राप्तुं शक्नुवन्ति स्म
“जादूव्यवस्था”: शिक्षकस्य दबावः दुःखदवास्तविकता च
किं आश्चर्यं यत् एषः दबावः केवलं मनोवैज्ञानिकः एव नास्ति, बहवः शिक्षकाः शारीरिकदबावस्य अपि सामनां कुर्वन्ति । दक्षिणकोरियादेशे २३ वर्षीयः एकः युवा शिक्षकः आत्महत्याम् अकरोत्, येन दशसहस्राणि शिक्षकाः विरोधरूपेण वीथिषु निर्गताः, शिक्षकाणां कृते उत्तमं रक्षणं दातुं सर्वकारेण आह्वानं कृतवन्तः।
शिक्षाउद्योगस्य सामाजिकविकासस्य च विरोधाभासः
जन्मदरस्य न्यूनतायाः कारणेन यत् आव्हानं आनयति तत् न केवलं शिक्षा-उद्योगः एव, अपितु सम्पूर्णस्य समाजस्य विकासं अपि गभीरं प्रभावितं करोति । अस्मिन् विशेषसन्दर्भे शिक्षकाः प्रचण्डदबावानां विकल्पानां च सम्मुखीभवन्ति तेषां शिक्षायां योगदानं निरन्तरं दातुं नूतनं संतुलनबिन्दुं अन्वेष्टव्यम्।