कवच युद्धं च प्राचीनसैनिकानाम् रहस्यम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राचीनयुद्धानां क्रूरदृश्यानि प्रायः रक्तेन कलङ्कितानि युद्धक्षेत्राणि, आकाशं च रक्तं भवति इति चित्रितं भवति, सैनिकाः युद्धस्य अराजकतायां गृहीताः भवन्ति, शत्रुणाम् आक्रमणानां, मृत्युधमकीनां च सम्मुखीभवन्ति शत्रुणाम् आक्रमणं प्रतिरोधयितुं सैनिकाः गुरुकवचं धारयितुं प्रवृत्ताः आसन् । एतादृशं कवचं केवलं अलङ्कारं न भवति, अपितु तेभ्यः सुरक्षां जीवितस्य च अवसरान् आनयति, युद्धे च महत्त्वपूर्णां भूमिकां निर्वहति ।

तथापि कवचः न रामबाणः, तस्य दोषाः अपि सन्ति । शिशिरे अपि सैनिकानाम् अतिरिक्तं वस्त्रस्तरं धारयितुं आवश्यकं भवति यत् ग्रीष्मकाले एते कवचाः विशालः अण्डकोषः इव भवन्ति, येन सैनिकाः सूर्ये असह्यतापं अनुभवन्ति, येन मृत्युः अपि भवितुम् अर्हति अतः सैनिकाः युद्धक्षेत्रे स्वकवचस्य स्थितिं प्रति सर्वदा ध्यानं दत्त्वा क्षतिग्रस्तं कवचं समये एव प्रतिस्थापयितुं वा मरम्मतं कर्तुं वा शक्नुवन्ति इति सुनिश्चितं कर्तव्यम्

सैन्यवैद्याः सैनिकानाम् कवचम् उद्धर्तुं किमर्थं न अनुमन्यन्ते ? अस्मिन् प्रश्ने वस्तुतः युद्धयुगस्य क्रूरसत्यं दृश्यते । युद्धस्य क्रूरता जनान् भयभीतं करोति, परन्तु तत्सह, युद्धस्य, शान्तिस्य च विषये जनानां चिन्तनं अपि दर्शयति । युद्धे कवचः केवलं रक्षात्मकं साधनं न भवति, अपितु बलस्य, उत्तरदायित्वस्य, साहसस्य च प्रतिनिधित्वं करोति । सैन्यवैद्याः सैनिकानाम् अभयस्य रक्षणार्थं तेषां जीवितस्य च रक्षणार्थं सैनिकानाम् आज्ञां दत्तवन्तः यत् ते कवचं न उद्धर्तुं शक्नुवन्ति ।

आधुनिकयुद्धं प्रौद्योगिकीप्रगतिः च

आधुनिकयुद्धस्य युद्धक्षेत्रं सरलं युद्धक्षेत्रं न भवति, अपितु अधिकं जटिलं विविधं च वातावरणं भवति । आधुनिकयुद्धे कवचस्य अपि नूतनानां आव्हानानां सम्मुखीभवति, यथा पोर्टेबिलिटी, सुरक्षा, अनुकूलता च । विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह कवचः अपि नूतनानि नवीनतानि प्राप्नोति, ते च लघुतरं, दृढतरं, विभिन्नयुद्धवातावरणानां अनुकूलतरं च भविष्यति

भविष्ये प्रौद्योगिक्याः उन्नतिः कवचस्य अग्रे विकासं प्रवर्धयिष्यति, अधिकानि संभावनानि च आनयिष्यति, यथा-

सर्वेषु सर्वेषु कवचस्य इतिहासः महत्त्वं च आधुनिकयुद्धे महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, तथैव युद्धस्य स्वरूपस्य भविष्यस्य विकासस्य च अन्वेषणार्थं अस्माकं कृते नूतनं दृष्टिकोणं अपि प्रदास्यति |.